This page has been fully proofread once and needs a second look.

साटोपं रतिके[^१]लिकालसरसं रम्यं किमप्यादरा-
द्य[^२]त्पीतं सुतनोर्मया व[^३]दनकं वक्तुं न तत्पार्यते ॥ ८८ ॥
 
यन्मया सुतनोर्वदनकमधरग्रहचमत्कारिचुम्बनपूर्वकत्वेन यत्नात्पीतं तदनिर्वचनीयत्वा-
द्वक्तुं न शक्यते । तस्य विशेषणान्याह — आन्तरेण मर्मस्पृशा दुःखेन कुसुममिव म्लानम् ।
प्रत्यूषतुषारांशुवत्कान्तिविगलितत्वेन पाण्डु । असौस्थ्येनाहारस्यारोचकत्वात्सुतनोरिति
[पदेन] शरीरकार्श्यात्कृशम् । किंविशिष्टं सदुक्तवक्ष्यमाणविशेषणयोग्यं जातमित्याह — वि-
योगविधुरम् । इदं विशेषणं हेतुत्वेन सालसं यावत्सर्वत्र संबध्यते । नहि वैधुर्यमेव केवलं
वियोगहेतुकम् । म्लानत्वादीनामपि तन्निमित्तत्वात् । प्रसाधनपरित्यागेन कर्तनादिरहित-
त्वाल्लम्बालकम् । अन्तःखेदेन सालसम् । अथ दर्शनात्मकसंभोगसमुचितं विशेषणमा-
ह । चिरमनोरथप्राप्त्या पुनस्तत्कालोल्लसितकान्ति । क्व सति । मयि पथिकेऽकस्माद्रभ-
सप्राप्ते सति । अथ चुम्बनसमयविशेषणमाह — त्वमद्य यावन्मां विहाय तत्र स्थित इत्या-
शयेन<error> मानाद्भूभङ्गादिभिः</error><fix> मानाद्भ्रूभङ्गादिभिः </fix> साटोपम् । रतिक्रीडासमये आर्द्रमत एव किमपि रमणीयम् ।
सालसमित्यत्रालसपदं भावप्रधानम् । तेन सालस्यमित्यर्थः । मुग्धाया अल्पत्वेन मुखम-
प्यल्पं तेनाल्पार्थे कप्रत्ययेन वदनकम् । भूयस्तत्क्षणजातकान्तीत्यनेन विलासः ।
"तात्कालिको विशेषस्तु विलासोऽङ्गक्रियादिषु" ॥
 
सैवाहं प्रमदा नृणामधिगतावेतौ च तौ नूपुरा-
वेषास्माकमवृत्तिरेव सहजव्रीडाधनः स्त्रीजनः ।
इत्थं लज्जितया स्मृतेरुपगमे मत्वा तनुं संभ्रमा-
त्पुंभावः प्रथमं रतिव्यतिकरे मुक्तस्ततो वल्लभः ॥ ८९ ॥
 
कयाचिद्विपरीतरतिव्यतिकरे पूर्वं पर्याकुलतया पुरुषभावस्त्यक्तस्तदनन्तरं वल्लभो
मुक्तः । किं कृत्वा । तनुं ज्ञात्वा । मोहनसमये शरीरपरिज्ञानमेव नासीत्, का पुनः कथा
स्त्रीपुरुषविषयविभागस्येति भावः । किंविशिष्टया । लज्जितया । क्व सति । इत्थं स्मृ-
तेरुपगमे । इत्थं कथम् । सैवाहं लज्जावती गृहलोकानां विदिता इदानीं प्रकृष्टमदा
जाता । एतौ च तौ नूपुरौ संभोगाभियोगेन शब्दायमानौ मयोच्छृङ्खलया लोकानां
श्रुतिसंवादेन ज्ञापितौ । एषास्माकं स्त्रीणामक्रियैव । यतः सहजव्रीडैव धनं यस्य स
तथोक्तः स्त्रीजनः । अतिशयभेदः पूर्वमलंकारः । "निःसाध्वसत्वं प्रागल्भ्यम्" इत्यनेन च
प्रागल्भ्यं नाम नाट्यालंकारः ॥
 
करकिसलयं धूत्वा धूत्वा विमा[^४]र्गति वाससी
क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति ।
 
[^१.] "केलिदत्तरभसं" इति शृङ्गारदीपिका. [^२.] "पीतं यत्' इति शृङ्गारदीपिका.
[^३.] "मुखमिदं तत्केन विस्मार्यते" इति शृङ्गारदीपिका. [^४.] "विलम्बितमेखला" इति
शृङ्गारदीपिका.