This page has been fully proofread once and needs a second look.

न्वयं विना कारणैः स्थातुं न शक्नोमि तेन सह बाह्याकारेण(?) धृतिं बध्नामीत्याह — प्रे-
यसि विषये प्राञ्जलतां परित्यज । मोट्टायितं नाम नाट्यालंकारः । "मोट्टायितं तु तद्भा-
वभावनेष्टकथादिषु" । यथा पद्मगुप्तस्य — "चित्रवर्तिन्यपि नृपे तत्त्वावेशेन चेतसि ।
व्रीडार्धवलितं चक्रे मुखेन्दुमवशैव सा" ॥
 
एष प्रक्षेपकश्लोकोऽपि व्याख्यायते । काचिज्जरदभिसारिका नवनिष्पन्नस्वैरिणीं प्राह —
 
क्व प्रस्थितासि करभोरु घने निशीथे
प्रा[^१]णाधिको वसति यत्र ज[^२]नः प्रियो मे ।
एकाकिनी ब[^३]त कथं न बिभेषि बाले
नन्वस्ति पुङ्खितशरो मदनः सहायः ॥ ७१ ॥
 
मणिबन्धकनिष्ठयोरन्तरं करभः । तदाकारावूरू यस्यास्तस्याः । यथापूर्वं पीवरतया
ऊर्वोर्गौरवेण कथं गन्तुं शक्ष्यसीत्याशयेन संबोधनं हे करभोरु, निर्भरेऽर्धरात्रे क्व चलि-
तासि । यथा मरणाध्यवसिता यदृच्छया मनोगतमाचष्टे तथा मन्मथोन्मत्ततया दुष्क-
राभिसारप्रवृत्ता सती उत्तरमाह — जीवितादप्यधिको यत्र स्थाने मम वल्लभो वसति ।
किंभूतः । जनो विधेयः । इत्युभयानुरागः । पूर्वा पुनः पृच्छति — हे बाले, असहाया
केन प्रकारेण न बिभेषि। बतशब्दः खेदार्थो बालाशब्दवत् । सोल्लुण्ठं स्वैरिण्युत्तरं ब्रूते —
ननु विद्यते सज्जितसायको मदनः सहायः । शरप्रहारोन्मुखमन्मथहेतुकोऽयमारम्भ
इत्यर्थः । सहायो हि गन्तव्यं स्थानं प्रापयति । ननु सहायो यं सहायिनमनुगच्छति न
तु तमेव प्रहर्तुं शरं पुङ्खयति तत्कथमत्र मदनः सहायः । सत्यम् । ईदृशमेवात्र साहाय्यं
यत्पुङ्खितशरसज्जितमेव सहायी गन्तव्यं स्थानं प्राप्यते । यथा हन्यमानस्वार्थस्येव दर्श-
नेन्द्रियस्य तमसि नीलिमोपलम्भः । अथवा नन्वस्ति पुङ्खितशरो मदनः सहाय इति
सोल्लुण्ठम् । अहं किं करोमि, यद्यद्विषमशरः कारयति तदेव करोमि । यथा विपरीतल-
क्षणायाम् — "उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् । विदधदी-
दृशमेव सदा सखे सुखितमास्व ततः शरदां शतम् ॥" प्रश्नोत्तरमलंकारः ॥
 
लीलातामरसाहतोऽन्यवनितानिः शङ्कदष्टाधरः
क[^४]श्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः ।
मु[^५]ग्धा कुड्मलिताननेन्दु ददती वायुं स्थिता तत्र सा
भ्रान्त्या धूर्ततया[^६]थवा नतिमृते तेना[^७]निशं चुम्बिता ॥ ७२ ॥
 
कञ्चित्कामुकोऽन्याङ्गनास्वच्छन्ददष्टोष्ठौ नायिकया क्रीडातामरसेन ताडितः सँल्लो-
 
[^१.] "प्राणेश्वरः" इति शृङ्गारदीपिका. [^२.] "मनः प्रियः" इति शृङ्गारदीपिका. <error>२.</error>[^३.]<fix></fix> "वद"
इति शृङ्गारदीपिका. [^४.] "प्रेयान्" इति शृङ्गारदीपिका. [^५.] "कान्ता कुड्मलिताननेन" इति
शृङ्गारदीपिका. [^६.] "तदा" इति शृङ्गारदीपिका. [^७.] "तेनाभवत्" इति शृङ्गारदीपिका.