We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

'पीतो यतःप्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः
तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमत्र चित्रम् ॥'
नूनं शाकंभरीखनिकर्मकर एष महानुभावः कविः ॥
 
नूनमियं श्लोककन्था कुतार्किकच्छान्दसवैयाकरणैर्ग्रथिता । यदुक्तमुपाध्यायेन–'संप-
र्केण कुतर्काणां छन्दोव्याकरणस्पृशाम् । उड्डीयते रसः खण्डैः पावकेनेव पारदः' ॥
बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं
 
खेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि ।
तत्कि रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते
 
-
 
नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥ ५७ ॥
कश्चिन्मानिनी मनुनेतुं संबोधयति- हे मुग्ने । नायिका वक्ति - हे नाथ । नायकः -
विमुश्च मानिनि रुषम् । नायिका - रोषान्मया किं कृतम् । अपि तु न किमपि । को-
ऽभिप्रायः -
:-न ते किंचिद्विरुद्धमुक्तम् । न च ताडनादिकं कृतम् । नापि तत्र गच्छ-
न्वारितोऽसि । स्वशरीरेण दुरवस्थामनुभवन्ती तिष्ठामि । नायकः - रोषात्त्वया किमपि
न कृतमित्येव न परमस्मासु खेदः कृतः । नायिका - खेदस्तस्योपपद्यते योऽपराधी भ
वति । भवांस्तु न मेऽपराध्यति । विपरीतलक्षणया विधिरत्र । सर्वेऽपराधा मयि । मया
यत्त्वमुपेक्षितस्तेनैवमुच्छृङ्खलो जातः । नायकः - उक्तेरभिप्रायमजानन्निव, तल्कि रोदिषि
गद्गदेन वचसा । नायिका – कस्याप्रतो रुद्यते । त्वमन्यासक्तो न मे कष्टं जानासि ।
त्वां च विहाय ममान्या गतिर्नास्तीति भावः । नायकः- पूर्ववत् । नन्वेतन्ममाग्रतो रु-
द्यते । नायिका – का तवास्मि । उदासीनो मयि सांप्रतं भवानित्यर्थः । नायकः -व-
लभा त्वं मे । नायिका - नास्मीत्यतो रुद्यते । कोऽर्थः दयिता नास्मि योषित्संबन्धः
पुनरस्त्येव । प्रश्नोत्तरमलंकारः । न तु वक्रोक्तिः । शब्दश्लेषकाकोरभावात् । यत्क्वचि-
दर्थान्तरमत्र प्रतीयते तद्व्यङ्ग्यमेव । वक्रोक्तेरुदाहरणं चैतत् - 'किं गौरि मां प्रति रुषा
ननु गौरहं किं कुप्यामि कां प्रति मयीत्यनुमानतोऽहम् । जानाम्यतस्त्वदनुमानत एव स
त्यमित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥' 'गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो
गन्तुम् । अलिकुलको किलललिते नैष्यति सखि सुरभिसमयेऽसौ ॥' धीराधीरा मध्या
नायिका । 'न मेऽपराध्यति भवान्सर्वेऽपराधा मयि' इत्यनेन धैर्यम्। 'चापल्यरहिता धैर्य
हृद्वृत्तिरविकत्थना ॥'
 
लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथ-
चम्बत्यस्मिन्वदनविनतिः किं कृता किं न दृष्टः
 
१. शाकंभरी राजपूतानादेशान्तर्वर्ती 'सांभर' इति प्रसिद्धो, लवणाकरः.