This page has been fully proofread once and needs a second look.

बाहौ धृत्वोत्थापनादिसंप्रतिपत्तेरभावात् । कीदृशं प्रेम्णो वैशसमित्याह — त्वमुरःस्थलै-
कधारणीयः पादसमीपे लुठसि, न तु पादयोः । अपराधातिशयाभावात् । न च मे दु-
र्जन्याः स्वान्तस्थस्य क्रोधशल्यस्य परित्यागः । कोऽर्थः तथा निःशङ्केन किमप्याचरितं
यथाहमप्यनन्यशरणा ते दुर्जनी जाता। अवसरोऽलंकारः । यदुक्तम् – "अर्थान्तरमुत्कृष्टं
सरसं यदि वोपलक्षणीक्रियते । अर्थस्य तदभिधानं प्रसङ्गतो यत्र सोऽवसरः ॥" यथा—
"तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी । निवसन्बाहुसहायश्चकार रक्षःक्षयं
रामः ॥" धीराधीरा प्रगल्भा मध्या नायिका । चतुर्थवाक्ये यत्रशब्दप्रयोगाभावादुप-
क्रमभङ्गः ॥
 
सुतनु जहिहि मौनं पश्य पादानतं मां
न खलु तव कदाचित्कोप एवंविधोऽभूत् ।
इति निगदति नाथे तिर्यगामीलिताक्ष्या
नयनजलमनल्पं मुक्तमुक्तं न किंचित् ॥ ३९ ॥
 
मानिन्या मानत्यागसूचकं वाष्पसलिलमस्तोकं दुर्निवारत्वेन मुक्तम्, प्रतिवचनं च न
किंचिदुदीरितम् । किंविशिष्टया । तिर्यगामीलिताक्ष्या अपराधक्षपणलक्षणयापमानलज्जया
साचि यथा भवत्येवं बाष्पनिरोधबुद्ध्या समन्तात्संकोचिते अक्षिणी यया सा तथोक्ता तया ।
क्व सति । नाथे निर्बन्धेनेति निगदति सति । इति किम् । हे सुतनु, मौनं त्यज । मानज-
नितातिकार्कश्याद्वाङ्निरोधहृदयाध्माननिरुच्छ्वासात्कुसुमशरजयश्रीकार्मणमङ्गनिर्माणमिदं
दुर्दशां मा नैषीरिति भावः । अथवा यदि वचनामृतैरभिषिच्य मां संतप्तं नाह्लादयसि
तर्हि चरणपतितं दृष्टिप्रसादेन संभावय। आत्मनः प्रियामानात्मकविप्रलम्भदुःसहताका-
रणमाह — निश्चयेन तव जातु कदाचिदीदृशः क्रोधो नासीत् । यदि चाभविष्यत्तदा त-
त्संस्कारवशादिदानीमपि सहिष्ये ॥
 
कश्चिन्नर्मविदग्धो वियोगी तदेकतानेन मानिनीसर्वस्वमनुध्यायति—
 
गाढालिङ्गनवामनीकृतकुचप्रोद्भू[^१]तरोमोद्गमा
सान्द्रस्नेहरसातिरेकविगलच्छ्री[^२]मन्नितम्बाम्बरा ।
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि किं लीना विलीना नु किम् ॥ ४० ॥
 
किं नु शयिता, उतस्विदुपरतैव, अथवान्तःकरणेऽभेदं प्राप्ता, आहोस्विद्द्रवतां ययौ, इ-
त्यमुना संदेहेनानिर्वचनीयावस्था। मदकलकलहंसचञ्चुकोटित्रोटितकोमलमृणालिनीकिस-
लयवत्परिक्लान्तैरङ्गकैः प्राभातिकनीलेन्दीवरवन्मुकुलितेन लोचनयुगलेन विलयं गच्छन्ती
नोपलब्धेत्यर्थः । तस्यापि तत्कालमानन्देन मन्दचेतनत्वात् । केन क्रमेणैवंविधा बभूवे-
 
[^१.] "प्रोद्भिन्न" इति शृङ्गारदीपिका. [^२.] "काञ्चीप्रदेशाम्बरा" इति शृङ्गारदीपिका.