This page has been fully proofread once and needs a second look.

प्रतिपादकः । तटशब्दः स्तनयोः परिणाहं द्योतयति, विशीर्णशब्दस्तु काठिन्यम् ।
अन्यथा कथं बाष्पः कणशो विशीर्णतां व्रजेत् । अनुनयेन मानो गत उत स्वयमित्याह-
तस्याः परिम्लाने माने अपराधातिशयात्पूर्वमनुनीयमानापि प्रसादं कथमपि न चकार
पश्चाद्यथा कश्चित्तीव्रं रुदन्निवारितोऽपि न निवर्तते किं तु परिश्रान्तः स्वयमेव, तथा
तस्या मानः स्वयं शिथिलो बभूव । अत एव विषादद्योतकं मुखशशिनि करधृत इति ।
अर्थवशाद्विभक्तिविपरिणामेन तया करधृत इत्यर्थः । परिम्लानता कुसुमादिषु प्रसिद्धा
अमूर्ते माने स्खलद्गतिः स्वसंबद्धं शैथिल्यं लक्षयति । व्यङ्ग्यं चात्र चमत्कारेण, केवल-
मनुमेयं गूढमेव । यथा - "मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं समुच्चलितविभ्रमा
गतिरपास्तसंस्था मतिः । उरोमुकुलितस्तनं जघनमंसबन्धोद्धुरं बतेन्दुवदनातनौ तरु-
णिमोद्गमो मोदते ॥" न केवलमेवं सति, अन्यच मयि क्षीणोपाये । ननु षण्णामुपायानां
मध्ये प्रणतिरस्त्येव । तत्कथं "क्षीणोपाये" इत्युक्त्वा "प्रणिपतनमात्रैकशरणे" इत्युक्तम् ।
युक्तमेवैतत् । परमिदं प्रणिपतनमुपायतया नारब्धम्, किं त्वनन्यगतिकत्वेन । अत
एव मात्रच्प्रत्ययः, शरणशब्दप्रयोगश्च । मुखशशिनीति काव्यालंकारो रूपकम् । नाट्या-
लंकारः कोपकालुष्येऽपि माधुर्यम् । यदुक्तम् – "यौवने सत्त्वजाः स्त्रीणामलंकारास्तु
विंशतिः।" भावहावहेलास्त्रयोऽङ्गजाः । शोभाकान्तिर्दीप्तिर्माधुर्यं प्रागल्भ्यमौदार्यं धैर्यमि-
त्ययत्नजाः सप्त । "लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् । मोट्टायितं कुट्टमितं
विव्वोको ललितं विहृतम् ॥" इति स्वाभाविका दश । अनुल्बणत्वं माधुर्यम् । यथा-
"सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिक-
मनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥"
 
तस्याः सान्द्रविलेपनस्त[^१]नयुगप्रश्लेषमुद्राङ्कितं
किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपा[^२]य्यते ।
इत्युक्ते क्व तदित्युदीर्य सहसा तत्संप्रमार्ष्टुं मया
साश्लिष्टा रभसेन तत्सुखवशात्त[^३]स्याश्च तद्विस्मृतम् ॥ २६ ॥
 
सा मया परिरब्धा । किं कृत्वा । क्व तदित्युदीर्य । क्व तत्सान्द्रविलेपनम्, अपि तु न
क्वापीत्यर्थः । किं कर्तुम् । वेगेन संप्रमार्ष्टुं तदेव विलेपनं स्वहृदयलग्नं प्रोञ्छितुम् । विले-
पनप्रोञ्छनमेव केवलमधिकृत्यालिङ्गिता, न तु प्रीत्येत्याह - रभसेन हर्षविशेषेण । क्व
सति । तया इत्युक्ते सति । इति किम् । किमिति चरणप्रणामसंबन्धच्छद्मना हृदयमपह्न-
यते । किंविशिष्टं वक्षः । तस्या यद्घनश्रीखण्डादिविलेपनं स्तनयुगं तस्य प्रकृष्टमालिङ्गनं
तेन विलेपनमयी मुद्रा तया लाञ्छितम् । अन्यदपि यन्मुद्रालाञ्छितं निधानादिकं
भवति तत्प्रयत्नेन गोपाय्यते । व्यतिकरव्याजेनेति व्याजशब्दस्यायमीर्ष्याद्योतकोऽभि-
 
[^१.] "स्तनतट" इति शृङ्गारदीपिका. [^२.] "गोपायते" इति शृङ्गारदीपिका. [^३.] "तन्व्या
च" इति शृङ्गारदीपिका.