This page has been fully proofread once and needs a second look.

निद्रातुमप्यत्र स्थाने निषेधति । क्व सति । प्रिये पर्यनुयुञ्जाने सति । कम् । प्रियायाः परि-
जनम् । कथम् । स्वैरम् । "मन्दस्वच्छन्दयोः स्वैरम्" इतिवचनान्मन्थरमित्यर्थः । द्विक-
र्मकत्वेन पुनरिति पृच्छति सति । इतीति किम् । किं पुनर्विह्वलाक्षी कटिसूत्रेण निबिड-
नियमितसिचयान्ता निद्रायते । अत्र गाढतरनितम्बवस्त्राञ्चलवहनाभ्यसूयागर्भो रम्भा-
स्तम्भाभिरामोरुकाण्डस्पर्शलौल्यपर्यवसायी भणितेरुल्लेखः । इयं च साङ्गभङ्गैरलसचेष्टा-
विशेषैर्लम्बितपक्ष्मलोचनाञ्चला मदनमदविक्लवतामनुभवन्त्यासीत् । न पुनर्वास्तवीं नि-
द्राम् । यदि वा मृषा सुप्तिरियम् । यदुक्तम् – "सापि भावजिज्ञासार्थिनी नायकस्यागम-
नकाले मृषा सुप्ता स्यात् ।" अत एव मन्दमपि प्रियस्य प्रश्नवचनमश्रौषीत् । मातः
स्वप्तुमपीति मातःशब्दः स्त्रीणामुक्तिमात्रे । सूक्ष्मोऽलंकारः । यदुक्तम् – "इङ्गिताकारल-
क्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः ।" यथा – "कदा नौ संगमो भावीत्याकीर्णे वक्तुम-
क्षमम् । अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥" काञ्च्या गाढतरेत्यादि संभोगनर्म ।
यथा - "सा[^१]लोए व्विअ सूरे घरिणी घरसामिअस्स घेत्तूण । णेच्छन्तस्स वि पाए धुवइ
हसन्ती हसन्तस्स ॥" एते च नर्मभेदाः । "वैदग्ध्यक्रीडितं नर्म प्रियोपच्छन्दनात्मकम् ।
हासेनैव सशृङ्गारभयेन विहितं त्रिधा । आत्मोपक्षेपसंभोगमानैः शृङ्गार्यपि त्रिधा ।
शुद्धमङ्गं भयं द्वेधा त्रेधा वाग्वेषचेष्टितैः ॥ सर्वं सहासमित्येवं नर्माष्टादशधोदितम् ।"
मातः स्वप्तुमपीत्यादिना आत्मोपक्षेपनर्म। यथा - "मध्याह्नं गमय त्यज श्रमजलं स्थित्वा
पयः पीयतां मा शून्येति विमुञ्च पान्थविवशः शीतः प्रपामण्डपः । तामेव स्मर घस्मर-
स्मरशरत्रस्तां निजप्रेयसीं त्वच्चित्तं तु न रञ्जयन्ति पथिक प्रायः प्रपापालिकाः ॥"
 
एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धया
सद्यः कोपप[^२]राङ्मुखं ग्लपितया चाटूनि कुर्वन्नपि ।
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्त[^३]त्क्षणा-
न्मा भून्म्ला[^४]न इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥ २२ ॥
 
कयाचिन्मुग्धया प्रियतमस्तत्कालमेव पराङ्मुखं यथा भवत्येवमवज्ञातः । किं कुर्वन्नपि ।
चाटूनि कुर्वन्नपि लालनवाक्यानि ब्रुवाणोऽपि । तथाभूतोऽपि कस्मादवधीरितः । आवे-
गात् । तस्य लक्षणम् – "आवेगः संभ्रमोऽस्मिन्नभिसरजनिते शस्त्रनागाभियोगो त्रासा-
त्पांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गः । उत्पातात्स्त्रस्तताङ्गेष्वहितहितकृते शोक-
हर्षानुभावा वह्नेर्धूमाकुलाक्षः करिजमनुभयस्तम्भकम्पापसाराः ॥" अत्र सपत्नीनामग्र-
हणमेवाहितम् । तत्कृत आवेगः । किंविशिष्टया । ग्लपितया । क्व सति । एकस्यां शय्यायां
सपत्नीनामोच्चारणे सति एकस्मिञ्शयने प्रस्तुतायां रतिप्रवृत्तौ विपक्षस्त्रीनामग्रह इत्येव
 
[^१.] "सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा । अनिच्छतोऽपि पादौ धावति
हसती हसतः ॥" इतिच्छाया. [^२.] "पराङ्मुखग्लपितया" इति शृङ्गारदीपिका.
[^३.] "तत्क्षणं" इति शृङ्गारदीपिका. [^४.] "सुप्त" इति <error>शृङ्गादीपिका.</error><fix>शृङ्गारदीपिका.</fix>