This page has been fully proofread once and needs a second look.

जानातीति मनाङ्मितग्रीवः । पुनः कीदृशः । सरोमाञ्चः तां किंविशिष्टाम् । प्रीत्युल्लसच्चे-
तसम् । पुनः कीदृशीम् । मत्कारणेनेयं वञ्चितेत्यन्तर्निभृतहासलसद्गण्डमण्डलाम् । यस्या
नेत्रे मुद्रिते सा ज्येष्ठा । तस्यामपि नायकस्य प्रीतिरस्त्येव । यतः - "दक्षिणोऽस्यां सहृ-
दयः" इति वचनात्पूर्वस्यामपि नायिकायां हृदयेन सह व्यवहरति । तस्माद्विहितक्रीडानु-
बन्धच्छल इति योऽयं छलशब्दः स चुम्बितनायिकापेक्षयैव नायके न पुनर्वास्तवेनैव ।
क्रीडानुबन्धेन प्रथमा प्रथममेव संभाविता, द्वितीयस्यां च नेत्रमुद्रणाच्चुम्बनात्मकस्य सं-
भावनाप्रकारस्य वैशिष्ट्यात्सपुलकत्वाच्च विशिष्टा प्रीतिः । नूतननायिकायां च विशिष्टप्री-
तिप्रतिपादनादेव पूर्वस्यां दाक्षिण्यमात्रादुपचार एवेत्येतेन । द्वयोरपि नायिकयोः प्रियतमे
इत्युक्तत्वात् विशेषोऽलंकारः । यदुक्तम् – "यत्रान्यत्कुर्वाणो युगपत्कर्मान्तरं च कुर्वीत ।
कर्तुमशक्यं कर्ता विज्ञेयोऽसौ विशेषोऽन्यः ॥"
 
चरणपतन[^१]प्रत्याख्यानप्रसादपराङ्मुखे
निभृतकितवाचारेत्यु[^२]क्ते रुषा परुषीकृते ।
व्रजति रमणे निःश्वस्योच्चैः स्त[^३]नार्पितहस्तया
नयनसलिलच्छ[^४]न्ना दृष्टिः सखीषु निपातिता ॥ २० ॥
 
कयाचित्कलहान्तरितया, सखीषु दृष्टिर्न्यस्ता । कीदृशी । नयनसलिलच्छन्ना । किं
विशिष्टया । उच्चैर्निःश्वस्य स्तनविनिहितहस्तया । क्व सति । दयिते गच्छति सति । कुतो
हेतोर्गच्छतीत्याह – चरणपतनस्य यन्निराकरणं तेनालब्धप्रसादे । पुनः कीदृशे । नि-
गूढशठचरितेत्यभिहिते । पुनरपि किंविशिष्टे । क्रुधा कर्कशतां यावन्नीते । "अपमा-
नितश्च नार्या विरज्यते यः स उत्कृष्टः" इति वचनादन्यत्र गच्छतो नायकस्य द-
क्षिणत्वम् । स्तनार्पितहस्तयेति हृदयसंतापसूचकश्चेष्टाविशेषः । नयनसलिलच्छन्नेति
सखीष्वेव प्रतिविधानसूचिका दीना दृष्टिः । यदुक्तम् - "अर्धस्रस्तोत्तरपुटा छन्नतारा
जलाविला । मन्दसंचारिणी दृष्टिर्दीनेति परिकीर्त्यते ॥"
 
काञ्च्या गाढतरा[^५]वनद्धवसनप्रान्ता किमर्थं पुन-
र्मुग्धाक्षी स्वपितीति तत्परिजनं स्वैरं प्रिये पृच्छति ।
मातः स्व[^६]प्तुमपीह वारयति मामित्याहितक्रोधया
पर्यस्य स्वपनच्छलेन शयने दत्तोऽवकाशस्तया ॥ २१ ॥
 
तया नायिकया शयने शय्यायामवकाशो दत्तः अर्थात्प्रियस्य । किं कृत्वा परि-
वृत्त्य । केन । स्वपनच्छलेन । आहितक्रोधयेव आहितः क्रोधो यया । कथमिति । हे मातः,
 
[^१.] "प्रत्याख्यानात्" इति शृङ्गारदीपिका. [^२.] "उक्त्वा" इति शृङ्गारदीपिका.
[^३.] "स्तनाहित" इति शृङ्गारदीपिका. [^४.] "क्लिन्ना" इति शृङ्गारदीपिका. [^५.] "अवबद्ध"
इति शृङ्गारदीपिका. [^६.] "सुप्तिमपीह लुम्पति ममेत्यारोपित" इति शृङ्गारदीपिका.