This page has been fully proofread once and needs a second look.

सीतायां वनं प्रेषितायां शम्बूकं हत्वा प्रतिनिवर्तमानो यानि दयितया सह पूर्वं निषेवि-
तानि गोदावरीपरिसरस्थानानि तानि दृष्ट्वा मूर्छितो भागीरथीप्रभावाददृश्यसीताकरारवि-
न्दस्पर्शमासाद्य साह्लादोच्छ्वासो रामः- "हन्त भोः, किमेतत् । आश्च्योतनं नु हरिचन्दन-
पलवानां निष्पीडितेन्दुकरकन्दलजो नु सेकः । आतप्तजीविततरोः परितर्पणो मे संजी-
वनौषधिरसो नु हृदि प्रसिक्तः ॥ स्पर्शः पुरा परिचितो नियतं स एष संजीवनश्च मनसः
परिमोहनश्च । संतापजं सपदि यः प्रतिहत्य मोहमानन्दनेन जडतां पुनरातनोति ॥"
उक्तं च - "अभ्यासादभिमानाच्च तथा संप्रत्ययादपि । विषयेभ्यश्च तत्त्वज्ञा विदुः प्रीतिं
चतुर्विधाम् ॥ प्रीतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु । अनभ्यस्तेष्वपि पुरा कर्म-
स्वविषयात्मिका ॥ संकल्पाज्जायते प्रीतिर्या सा स्यादाभिमानिकी । नान्योऽयमिति यत्र
स्यात्प्रतीतिः प्रीतिकारणम् ॥ तत्त्वज्ञैः कथ्यते सापि प्रीतिः संप्रत्ययात्मिका । प्रत्यक्षा
लोकतः सिद्धा स्यात्प्रीतिर्विषयात्मिका । प्रधानफलभूता सा तदर्थाश्चेतरा अपि ॥"
 
एकत्रासन[^१]संस्थितिः परिहृता प्रत्युद्गमाद्दूरत-
स्त[^२]म्बूलाहरणच्छलेन रभसाश्लेषोऽपि संविघ्नितः ।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥ १८ ॥
 
गृहागतं प्रियं प्रति विदग्धयानुवृत्तिरूपादुपचारादेव कोपश्चरितार्थतां नीतः । यतो
दूरादेवाभ्युत्थानादेकस्मिन्पीठे उपवेशनं त्यक्तम् । ताम्बूलस्य वीटिकाया आहरणं तद्व्या-
जेन रभसालिङ्गनमपि सम्यग्विघ्नितम् । सखीप्रभृतिपरिजनं सविधे नियुञ्जानया वाङ्मि-
श्रणमपि न कृतम् । मीलितमलंकारः । यदुक्तम् - "तन्मीलितमिति यस्मिन्समानचि-
ह्वेन कोपहर्षादि । अपरेण तिरस्क्रियते नित्येनागन्तुना वापि ॥" यथा -- "मदिरामदभ-
रपाटलकपोलतललोचनेषु वदनेषु । कोपो मनस्विनीनां न लक्ष्यते कामिभिः प्रभवन् ॥"
सावहित्थादरा नायिका प्रगल्भा ॥
 
दृष्ट्वैकासन[^३]संस्थितेः प्रियतमे पश्चादुपेत्यादरा-
देकस्या नयने नि[^४]मील्य विहितक्रीडानुबन्धच्छलः ।
ईष[^५]द्वक्रितकंधरः स[^६]पुलक: प्रेमोल्लसन्मानसा-
मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ १९ ॥
 
एकासनोपविष्टे द्वे प्रियतमे दृष्ट्वा पृष्ठदेशं सप्रयत्नमागत्यैकस्या लोचने क्रीडानुबन्ध-
व्याजेन मुद्रयित्वा दक्षिणो नायक इतरां चुम्बति । कथंभूतः सन् । यथा द्वितीया न
 
[^१.] "संगतिः" इति शृङ्गारदीपिका. [^२.] "ताम्बूलानयनच्छलेन" इति शृङ्गारदीपिका.
[^३.] "संगते" इति शृङ्गारदीपिका. [^४.] "पिधाय" इति शृङ्गारदीपिका. [^५.] "तिर्यग्वक्रित"
इति शृङ्गारदीपिका. [^६.] "सपुलकप्रेमो" इति शृङ्गारदीपिका.