This page has been fully proofread once and needs a second look.

श्चिदभिलषितं वस्तु चिरप्राप्यमास्वाद्य नितान्तसौहित्येन मान्द्यमाप्नोति । न तु निमीलि-
तैरेव । निमेषपराङ्मुखैरित्यत्रानुपपद्यमानत्वात् । पुनस्तर्षातिरेकेण क्षणमभिमुखैः । न तु
चिरम् । यतस्त्रपातरलैः। कोऽभिप्रायः । आभिमुख्ये प्रियस्यानुरागरूपचेष्टाविशेषात् (षं)
किंचिदुपलभ्य लज्जालोलानि जातानीत्युभयानुरागः । नहि निरनुरागे पुंसि नायिकानां
दृष्टयो लज्जामनुभवन्ति । पुनः किंभूतैः । दर्शनरसान्तरायकातर्येण निमेषपराङ्मुखैः ।
अनुभवैकवेद्याश्चैवंविधा दृष्टयः । यथास्मत्पूर्वजरूपवर्णने नाचिराजस्य - "सत्रासा इव
सालसा इव लसद्गर्वा इवार्द्रा इव व्याजिह्मा इव लज्जिता इव परिभ्रान्ता इवार्ता इव । त्वद्रूपे
निपतन्ति कुत्र न जगद्देवप्रभो सुभ्रुवां वातावर्तननर्तितोत्पलदलद्रोणि द्रुहो दृष्टयः ॥"
त्वयेति पदं न युष्मदर्थमात्रम् । किं त्वर्थान्तरसंक्रमितवाच्यम् । क एवंविधः पुण्यराशिर-
स्ति यस्त्वया जगदेकस्पृहणीयसौन्दर्यसंपदानेकाभ्युपायेनाशक्यापहारचित्तत्वान्निर्विकार-
या सस्पृहमवलोक्यते । अत एव सुकृतीति । मुग्धे इति पदस्य पुनरयमभिप्रायः – यदित्थं
मुग्धा त्वं यदेवमभिमतं जनं स्वच्छन्दमवलोकयसि । एवं हि लोकैः सूक्ष्मेङ्गितज्ञैरुपल-
क्षिष्यसे । तस्मात्प्रच्छन्नमास्व अहमेव ते समीहितं संपादयिष्यामीति । अत्र कविनि-
बद्धवक्तृप्रौढोक्तिनिष्पन्नोऽर्थशक्तिव्यङ्ग्यः । यदेनमेवमवलोकयसि तत्त्वमस्मिन्ननुरक्तेत्यनु-
मानालंकारः प्रथमानुरागदर्शनात्मकसंभोगशृङ्गारस्याङ्गम् । यदुक्तम् – "अर्थशक्तेरलं-
कारो यत्राप्यन्यः प्रकाशते । अनुमानोपमाव्यङ्ग्यः स प्रकारोऽपरो ध्वनेः ॥ ध्वन्यात्म-
भूते शृङ्गारे समीक्ष्य विनिवेशितः । रूपकादिरलंकारवर्गो याति यथार्थताम् ॥" यथा -
"लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मिन्स्मेरेऽधुना तव मुखे तरलायताक्षि । क्षोभं यदेति
न मनागपि तेन मन्ये सुव्यक्तमेव जडराशिरयं पयोधिः ॥" अत्र मुखं चन्द्र एवेति
रूपकम् । अनुमानस्योदाहरणं चैतत् - "वचनमुपचारगर्भं दूरादुद्गमनमासनं सकलम् ।
इदमद्य मयि यथा ते तथासि नूनं प्रिये कुपिता ॥" परमेष वाच्योऽलंकारः । अत
एवोक्तम्- "शरीरकरणं येषां वाच्यत्वेन व्यवस्थितम् । तेऽलंकाराः परां छायां यान्ति
ध्वन्यङ्गतां गताः ॥" नाट्यालंकारस्तु हावो नाम । "हेवाकस्तु सशृङ्गारो भावो-
ऽक्षिभ्रूविलासकृत् ।" इयं स्वस्त्री न भवति । नाप्यनुरक्तः पुरुषो वक्ता । कोऽयं सुकृती-
त्यनुपपद्यमानत्वात् । दूती चात्र निसृष्टार्था । यदुक्तम् – "निसृष्टार्था परिमितार्था पत्त्र-
हारिणी स्वयंदूती भार्यादूती मूकदूती बालदूती चेति दूतीविशेषाः । नायकस्य नायि-
कायाश्च यथामनीषितमर्थमुपलभ्य स्वबुद्ध्या कार्यसंपादिनी निसृष्टार्था । सा प्रायेण सं-
स्तुतभाषणयोर्नायकनायिनाकयोरप्रयुक्ता । संस्तुतसंभाषणयोरपि कौतुकादनुरूपाविमौ
युक्तौ परस्परस्येति" । प्रथमानुरागलक्षणं चैतत् - "तत्संमुखी तं न वीक्षते । प्रेक्षिता
व्रीडां दर्शयेत् । रुच्यमात्मनोऽङ्गमन्यापदेशेन प्रकाशयति । प्रमत्तं प्रच्छन्नं नायकम-
तिक्रान्तं च वीक्षते । पृष्टा च किंचित्सस्मितमव्यक्ताक्षरमनवसितार्थं मन्दम-
न्यतोमुखी कथयति । तत्समीपे चिरं स्थानमभिनन्दति । दूरे स्थिता पश्यतु
मामिति मन्यमाना परिजनं समुखविकारमाभाषते । तं च देशं न मुञ्चति । य-