This page has been fully proofread once and needs a second look.

वम् । आरोप्यते च तस्मिन्नतद्गुणादीति सोत्प्रेक्षा ॥" यथा - "चम्पकशिखराग्रमिदं कुसु-
मसमूहच्छलेन मदनशिखी । अयमुच्चैरारूढः पश्यति मथिकान्दिधक्षुरिव ॥" यत्र संभा-
वनमात्रेण "लिम्पतीव तमोऽङ्गानि" इत्यादिवदुपमानोपमेयभाव एव नास्ति तत्रातिशयो-
त्प्रेक्षाव्यवहारः । भट्टरुद्रटमते हि चतस्रोऽलंकाराणां जातयः --- वास्तवमौपम्यमतिशयः
श्लेष इति । अत्र यद्यपि दैत्यदलनोपक्रमे भ्रूभङ्गलोचनलौहित्यादिविकाराभावादुप-
मायाः सौन्दर्यविभ्रमसंपत्तिं धैर्यातिशयशालिनीं प्रतिपादयन्त्या "उत्साहात्मा वीरः स च
त्रिधा धर्मयुद्धदानेषु" इति वचनाद्युद्धवीररसे गौडीरीतिव्यञ्जितौजसि तत्परता । तथापि
न रसस्य प्राधान्यम् किं तु त्रयस्त्रिंशत्कोटित्रिदशैरप्यशक्ये कर्मण्यध्यवसिताया देव्याः
प्रभावातिशयमात्रात्मनो वाक्यार्थस्य । तेनोपमाया रसवदलंकारत्वम् । यदुक्तम्-
"प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे
मतिः ॥" भ्रमरसाधर्म्यारोपणेन कवेरसितः कटाक्षोऽभिप्रेतः । वर्णयन्ति सितमसितं
सितासितं च कटाक्षम् । तत्र सितो यथा- धनंजयस्य – "उज्जृम्भाननमुल्लसत्कुचतटं
लोलभ्रमद्भ्रूलतं स्वेदाम्भःस्नपिताङ्गयष्टि विगलद्व्रीडं सरोमाञ्चया । धन्यः कोऽपि युवा
स यस्य वदने व्यापारिताः सांप्रतं मुग्धे दुग्धमहाब्धिफेनपटलप्रख्याः कटाक्षच्छटाः ॥"
असितो यथा कस्यापि - "गतः कालो यत्र प्रणयिनि मयि प्रेमकुटिलः कटाक्षः कालि-
न्दीलघुलहरिवृत्तिः प्रभवति । इदानीमस्माकं जरठकमठीपृष्ठकठिना मनोवृत्तिस्तत्किं
व्यसनिनि मुधैव क्षपयसि ॥" सितासितो यथा – "अदृश्यन्त पुरस्तेन खेलाः खञ्जनप-
ङ्क्तयः । अस्मर्यन्त विनिःश्वस्य प्रियानयनविभ्रमाः ॥" इति ॥
 
क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन्योवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराभिः ॥ २ ॥
 
स शांभवः शराग्निर्युष्माकं दुरितं दहतु हरतु । स कः । य आर्द्रापराधः कामीव त्रि-
पुरयुवतिभिर्बाष्पझलज्झलायितलोचनेन्दीवराभिः करव्यतिषक्तः प्रेरितः । बलात्कारेण
वस्त्राञ्चलमवलम्बमानस्ताडितः । निरस्तश्च शिरोरुहेषु लगन् । पादप्रणतस्तु पर्याकुलतया
नावलोकितोऽपि । निर्भर्त्सितश्च परिष्वजमान इति । अत्र भगवतः पिनाकपाणेर्बाणा-
नलभस्मीकृतोद्भटदानवेन्द्रस्य प्रभावातिशयद्योतको वीररसोऽङ्गीकृतः । क्षिप्तो हस्ताव-
लग्न इत्यादिना दनुजेन्द्रदयितानामीर्ष्यारूपो विप्रलम्भशृङ्गारः, साश्रुनेत्रोत्पलाभिरित्य-
नेन प्राणेश्वरशोकात्मा करुणरसश्चाङ्गम् । न चानयोरन्योन्यं विरोधः । अन्यपरत्वात् ।
यथाहि महर्षीणामाश्रमेष्वहिनकुलादीनाम् । यदुक्तम् – "विवक्षिते रसे लब्धप्रतिष्ठे तु
विरोधिनाम् । वाच्यानामङ्गभावं च प्राप्तानामुक्तिरच्छला ॥" विशेषतस्तु प्रस्तुतपरिपो-
षकारिणावेतौ । ईर्ष्यारूपस्तावदत्र विप्रलम्भशृङ्गारः करुणमेव पुष्णाति । यदुक्तं-