sanskrit_hitaay

कृत्वा मज्जनमत्र शास्त्रनिकरे काव्ये लसामि क्वचित्।