Dictionary lookup

(choose dictionaries)

History:

Monier-Williams Sanskrit-English Dictionary (1899)

  • बोध/ mfn. knowing, understanding, AṣṭāvS. (cf. g. ज्वलादि)
  • बोध/ m. waking, becoming or being awake, consciousness, AV.; MBh. &c.
  • the opening of blossom, bloom, Cat.
  • the taking effect (of spells; acc. with प्र-√ या, ‘to begin to take effect’), ib.
  • exciting (a perfume), Var.
  • perception, apprehension, thought, knowledge, understanding, intelligence, Kāv.; Rājat.; Pur.
  • designation, Sāh.; Pāṇ. Sch.
  • awakening, arousing, W.
  • making known, informing, instructing, MW.
  • Knowledge personified as a son of Buddhi, Pur.
  • N. of a man, MārkP. (cf. Pāṇ. iv, 1, 107)
  • pl. N. of a people, MBh.

Shabda-Sagara (1900)

  • बोध
    m. (-धः)
    1. Wisdom, intellect.
    2. A wakening, arousing.
    E. बुध् to understand, aff. घञ् ।

Apte Practical Sanskrit-English Dictionary (1890)

  • बोध a. Knowing, understanding.
    धः [बुध्-भावे घञ्]
    1 Perception, knowledge, apprehension, observation, conception; बालामां सुखबोधाय T. S.
    2 Idea, thought.
    3 Understanding, intellect, intelligence, wisdom.
    4 Waking up, becoming awake, a waking state, consciouness.
    5 Opening, blooming, expanding.
    6 Instruction, advice, admonition.
    7 Awakening, rousing.
    8 An epithet, designation.
    9 N. of a district.
    Comp.
    अतीत a. unknowable, incomprehensible.
    कर a. one who teaches or informs. (
    रः)
    1 a bard or minstrel who wakes up his master by singing appropriate songs in the morning.
    2 an instructor, a teacher.
    गम्य a. intelligible.
    पूर्व a. intentional, conscious; cf. अबोधपूर्व Ś. 5. 2.
    वासरः the eleventh day in the bright half of Kārtika when Vishṇu is supposed to rise from his four months' sleep; see Me. 110, and प्रबोधिनी.

Vācaspatyam (1873)

  • बोध पु° बुध—भावे घञ् ।
    ज्ञाने त्रिका° ।
    ज्ञागरे च
    देशभेदे भा° भी° ९ अ° ।

Śabdakalpadrumaḥ (1886)

  • बोधः¦, पुं, (बोधनमिति । बुध् + भावे घञ् ।) ज्ञानम् । इति त्रिकाण्डशेषः ॥ (यथा मार्क- ण्डेये । २६ । १ । वर्द्धमानं सुतं सा तु राजपत्नी दिने दिने । तमुल्लापादिना बोधमनयन्निर्ममात्मकम् ॥अयं हि बुद्धेर्जातः । तथाहि मार्कण्डेये । ५० । २७ । बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् । व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत ॥ऋषिविशेषः । यथा मार्कण्डेये । ७६ । २८ ॥ तयात्र मुक्तो हैमिन्या गृहीत्वा च सुतञ्च सा । बोधस्य द्विजमुख्यस्य गृहे नीतवती पुनः ॥सूर्य्यरूपभेदः । यथा, मार्कण्डेये । १०१ । १९ । बोधश्चावगतिश्चैव स्मृतिर्विज्ञानमेव च । इत्येतानीह रूपाणि तस्य रूपस्य भास्वतः ॥जागरणकालः । चैतन्यम् । यथा, मार्क- ण्डेये । ८१ । ६७ । प्रबोधञ्च जगत्स्वामी नीयतामच्युतो लघु । बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥)

अमरकोशः

No results found.

आप्टे संस्कृत-हिन्दी कोश (1966)

  • बोधः पुं* [ बुध्+घञ्]
    प्रत्यक्ष ज्ञान, जानकारी, समझ, आलोचना, विचार, बालानां सुखबोधाय तर्क*
    विचार, चिन्तन
    समझ, प्रतिभा, प्रज्ञा, बुद्धिमत्ता
    जागना, जागरूक होना, जागर्ति की स्थिति, चेतावनी
    खिलना, फ़ूलना, फैलना
    शिक्षण, परामर्श, चेतावनी
    जगाना, उठाना
    उपाधि, पद

Shabdarthakaustubha

    बोध
    पदविभागः - पुल्लिङ्गः
    कन्नडार्थः - ವಿವೇಕ/ಜ್ಞಾನ/ತಿಳಿವಳಿಕೆ/ಅರಿವು
    प्रयोगाः - "बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः" ।
    "अधीतिबोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः"
    उल्लेखाः - त० सं० । नैष० ।
    बोध
    पदविभागः - पुल्लिङ्गः
    कन्नडार्थः - ತಿಳಿದುಕೊಳ್ಳುವುದು/ ಅರ್ಥಮಾಡಿಕೊಳ್ಳುವುದು/ಗ್ರಹಿಸುವುದು
    बोध
    पदविभागः - पुल्लिङ्गः
    कन्नडार्थः - ಎಚ್ಚರದಿಂದಿರುವುದು/ಜಾಗೃತಿ/ಎಚ್ಚೆತ್ತಿರುವುದು
    बोध
    पदविभागः - पुल्लिङ्गः
    कन्नडार्थः - ಚೈತನ್ಯ
    बोध
    पदविभागः - पुल्लिङ्गः
    कन्नडार्थः - ಉಪದೇಶಿಸುವುದು/ಬುದ್ಧಿವಾದ/ಸಲಹೆ
    बोध
    पदविभागः - पुल्लिङ्गः
    कन्नडार्थः - ಶಿಕ್ಷಣ/ ಬೊಧನೆ