Dictionary lookup

(choose dictionaries)

History:

Monier-Williams Sanskrit-English Dictionary (1899)

  • ब/न्धन mf()n. binding, tying, fettering, RV. &c. &c.
  • captivating (with gen. or ifc.; cf. भाव-ब्° and, Pāṇ. iv, 4, 96 Sch.)
  • holding fast, stopping, MW.
  • (ifc.) dependent on ib.
  • ब/न्धन n. the act of binding, tying, fastening, fettering, Mn.; MBh. &c.
  • ब/न्धन n. (also f(). , L.) a bond, tie (also fig.), rope, cord, tether, ŚBr. &c. &c. (ifc. with f(). = bound to or fettered by)
  • ब/न्धन n. binding on or round, clasping, Kāv.; Pañcat.
  • binding up, bandaging, a bandage, Suśr.
  • catching, capturing, confining, detention, custody, imprisonment or a prison, Mn.; Kathās.; Pur.
  • building, construction, MBh.; R. &c.
  • embanking or an embankment, ib.
  • bridging over, Hit.
  • alloying (of metals), Bhpr.
  • joining, junction, connection, coherence, RV.; MBh.
  • fixing upon, directing towards (loc.), L.
  • checking, suppressing, Amar.
  • (in phil.) mundane bondage (opp. to final liberation)
  • hurting, killing, L.
  • a stalk, stem, peduncle (of a flower), RV. &c. &c.
  • a sinew, muscle, L.

Apte Practical Sanskrit-English Dictionary (1890)

  • बंधन a.
    1 Binding, fettering.
    2 Checking, stopping.
    3 (At the end of comp.) Dependent upon; cf. निबंधन.
    नं [बंध्-भावे ल्युट्]
    1 The act of binding, fastening, tying; Ku. 4. 8.
    2 Binding on or round, throwing round, clasping; विनम्रशाखाभुजबंधनानि Ku. 3. 39; Pt. 5. 21; घटय भुजबंधनं Gīt. 10; R. 19. 17.
    3 A bond, tie (fig. also); R. 12. 76; आशाबंधनं &c.
    4 Fettering, chaining, confining.
    5 A chain, fetter, tether, halter &c.
    6 Capturing, catching.
    7 Bondage, confinement, imprisonment, captivity; as in बंधनागार.
    8 A place of confinement, prison, jail; त्वां कारयामि कमलोदरबंधनस्थं Ś. 6. 19; Ms. 9. 288.
    9 Forming, building, construction; सेतुबंधनं Ku. 4. 6.
    10 Connecting, uniting, joining.
    11 Hurting, injuring.
    12 A stalk, stem, peduncle (of a flower); Ś. 3. 6; 6. 17; U. 2. 9; Ku. 4. 14.
    13 A sinew, muscle.
    14 A bandage.
    15 A bar, barrier.
    16 Alloyage, mixing.
    17 An embankment, a bridge.
    18 A conjunction, connection.
    नं-नी
    1 A bond, tie.
    2 A rope, cord.
    3 A string, thread.
    4 A chain, fetter.
    5 A bondage.
    Comp.
    () गारः रं, आलयः a prison, jail.
    ग्रंथिः
    1 the knot of a bandage.
    2 a noose.
    3 a rope for tying cattle.
    पालकः, रक्षिन् m. a jailor.
    वेश्मन् n. a prison.
    स्थः a captive, prisoner.
    स्तंभः a tying-post, a post to which an animal (e. g. an elephant) is tied.
    स्थानं a stable, stall (for horses &c.).

Shabda-Sagara (1900)

  • बन्धन
    n. (-नं)
    1. Binding, tying, confining.
    2. A rope for tying cattle. 3. Killing.
    4. Hurting, injuring. mfn. Subst. (-नः-ना or -नी-नं) The implement of binding or tying, a rope, a chain, a bandage, a liga- ture, &c.
    E. बन्ध् to tie, aff. ल्युट् or युच् ।

Vācaspatyam (1873)

  • बन्धन न° बन्ध—भावे ल्युट् ।
    निगडादिन
    संयमने अमरः
    बवे मेदि° । करणे ल्युट् । ३ तद्धेतौ रज्ज्वो । हेमच°

Śabdakalpadrumaḥ (1886)

  • बन्धनं¦, क्ली, (बन्ध + भावे ल्युट् ।) बन्धनक्रिया । बाँधा इति भाषा । तत्पर्य्यायः । उद्दानम् २ । इत्यमरः । २ । ८ । २६ ॥ कङ्कनम् ३ बन्धः ४ संयमनम् ५ । इति शब्दरत्नावली ॥ (यथा, हितोपदेशे । १ । ९५ । आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् । मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥) वधः । इति मेदिनी । ने, ९७ ॥ हिंसा । इति शब्दरत्नावली ॥ रज्जुः । इति हेम- चन्द्रः ॥ बध्यतेऽनेनेति करणव्युत्पत्त्या त्रि ॥ (बध्यतेऽस्मिन् इति अधिकरणे ल्युट् । कारा- गारम् । बन्धनस्थानम् । यथा, भागवुते । ३ । २ । २५ । [Page3-395-a+ 52] वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ॥बन्ध + कर्त्तरि ल्युः । महादेवस्य नामभेदे, पुं । यथा, महाभारते । १३ । १७ । १०० । बन्धनो बन्धकर्त्ता च सुबन्धनविमोचनः ॥बन्धनकर्त्तरि, त्रि । यथा, तत्रैव । १३ । १७ । ६१ । बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥)

अमरकोशः

  • बन्धन नपुं॰ बन्धनम्। समानार्थक — उद्दान, बन्धन, बन्धन, प्रसिति, चार, पाश।

    शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः ।आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने ॥

    २।८।२६।२।५
  • बन्धन नपुं॰ बन्धनम्। समानार्थक — उद्दान, बन्धन, बन्धन, प्रसिति, चार, पाश।

    मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लवौ ।बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि ॥

    ३।२।१४।२।१

आप्टे संस्कृत-हिन्दी कोश (1966)

No results found.

Shabdarthakaustubha

    बन्धन
    पदविभागः - नपुंसकलिङ्गः
    कन्नडार्थः - ಬಂಧಿಸುವುದು /ಬೇಡಿಹಾಕುವುದು /ಸಂಕೋಲೆ ಹಾಕುವುದು
    निष्पत्तिः - बन्ध (बन्धने) - भावे "ल्युट्" (३-३-११५)
    प्रयोगाः - "मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने"
    उल्लेखाः - हितो०
    बन्धन
    पदविभागः - नपुंसकलिङ्गः
    कन्नडार्थः - ವಧೆ /ಕೊಲ್ಲುವುದು
    विस्तारः - "बन्धनं वधबन्धयोः" - मेदि०
    बन्धन
    पदविभागः - नपुंसकलिङ्गः
    कन्नडार्थः - ಎಲೆಯ ಕಾವು /ಎಲೆಯ ತೊಟ್ಟು
    विस्तारः - "प्रसवं पिप्पलं सस्यं फलं वृन्तं तु बन्धनम्" - वैज०
    बन्धन
    पदविभागः - नपुंसकलिङ्गः
    कन्नडार्थः - ವೀಣೆಯ ತಂತಿಯನ್ನು ಕಟ್ಟುವುದು
    विस्तारः - "उपनाहस्तु बन्धनम्" - वैज०
    बन्धन
    पदविभागः - नपुंसकलिङ्गः
    कन्नडार्थः - ಸೆರೆಮನೆ /ಕಾರಾಗೃಹ
    निष्पत्तिः - बन्ध (बन्धने) - कर० "ल्युट्" (३-३-११७)
    व्युत्पत्तिः - बध्यतेऽत्र
    प्रयोगाः - "त्वां कारयामि कमलोदरबन्धनस्थम्"
    उल्लेखाः - शाकु० ६-२०
    बन्धन
    पदविभागः - नपुंसकलिङ्गः
    कन्नडार्थः - ಅಪ್ಪಿಕೊಳ್ಳುವುದು /ಆಲಿಂಗಿಸುವುದು
    प्रयोगाः - "लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि"
    उल्लेखाः - कुमा० ३-३९
    बन्धन
    पदविभागः - नपुंसकलिङ्गः
    कन्नडार्थः - ಹೂವಿನ ಕಾವು /ಹೂವಿನ ತೊಟ್ಟು
    प्रयोगाः - "कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्बिकेसरम्"
    उल्लेखाः - शाकु० ६-१८
    बन्धन
    पदविभागः - नपुंसकलिङ्गः
    कन्नडार्थः - ಸ್ನಾಯು /ಮಾಂಸಖಂಡ
    बन्धन
    पदविभागः - नपुंसकलिङ्गः
    कन्नडार्थः - ಅಡ್ಡಗಟ್ಟು /ಅಗುಳಿ /ತಾಪಾಳು
    बन्धन
    पदविभागः - नपुंसकलिङ्गः
    कन्नडार्थः - ಗಾಯದ ಮೇಲೆ ಕಟ್ಟುವ ಪಟ್ಟಿ /ಕಟ್ಟು
    बन्धन
    पदविभागः - नपुंसकलिङ्गः
    कन्नडार्थः - ನಿರ್ಮಿಸುವುದು /ಕಟ್ಟಡ ಮೊದಲಾದುವನ್ನು ಕಟ್ಟುವುದು
    बन्धन
    पदविभागः - नपुंसकलिङ्गः
    कन्नडार्थः - ಸೇರಿಸುವುದು /ಒಟ್ಟುಗೂಡಿಸುವುದು
    बन्धन
    पदविभागः - नपुंसकलिङ्गः
    कन्नडार्थः - ಅಣೆಕಟ್ಟು /ಏರು /ಕಟ್ಟೆ
    बन्धन
    पदविभागः - नपुंसकलिङ्गः
    कन्नडार्थः - ರಜ್ಜು /ಹಗ್ಗ
    निष्पत्तिः - बन्ध (बन्धने) - कर० "ल्युट्" (३-३-११७)
    व्युत्पत्तिः - बध्यते अनेन
    बन्धन
    पदविभागः - नपुंसकलिङ्गः
    कन्नडार्थः - ಕಟ್ಟಿ ಹಾಕುವುದು