Click on words to see what they mean.

कस्यचित्त्वथ कालस्य रामे धर्मपथे स्थिते ।कालस्तापसरूपेण राजद्वारमुपागमत् ॥ १ ॥
सोऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम् ।मां निवेदय रामाय संप्राप्तं कार्यगौरवात् ॥ २ ॥
दूतो ह्यतिबलस्याहं महर्षेरमितौजसः ।रामं दिदृक्षुरायातः कार्येण हि महाबल ॥ ३ ॥
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः ।न्यवेदयत रामाय तापसस्य विवक्षितम् ॥ ४ ॥
जयस्व राजन्धर्मेण उभौ लोकौ महाद्युते ।दूतस्त्वां द्रष्टुमायातस्तपस्वी भास्करप्रभः ॥ ५ ॥
तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह ।प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृक् ॥ ६ ॥
सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् ।ज्वलन्तमिव तेजोभिः प्रदहन्तमिवांशुभिः ॥ ७ ॥
सोऽभिगम्य रघुश्रेष्ठं दीप्यमानं स्वतेजसा ।ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् ॥ ८ ॥
तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् ।ददौ कुशलमव्यग्रं प्रष्टुं चैवोपचक्रमे ॥ ९ ॥
पृष्टश्च कुशलं तेन रामेण वदतां वरः ।आसने काञ्चने दिव्ये निषसाद महायशाः ॥ १० ॥
तमुवाच ततो रामः स्वागतं ते महामुने ।प्रापयस्व च वाक्यानि यतो दूतस्त्वमागतः ॥ ११ ॥
चोदितो राजसिंहेन मुनिर्वाक्यमुदीरयत् ।द्वन्द्वमेतत्प्रवक्तव्यं न च चक्षुर्हतं वचः ॥ १२ ॥
यः शृणोति निरीक्षेद्वा स वध्यस्तव राघव ।भवेद्वै मुनिमुख्यस्य वचनं यद्यवेक्षसे ॥ १३ ॥
तथेति च प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् ।द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ॥ १४ ॥
स मे वध्यः खलु भवेत्कथां द्वन्द्वसमीरिताम् ।ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ॥ १५ ॥
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारसंग्रहे ।तमुवाच मुनिं वाक्यं कथयस्वेति राघवः ॥ १६ ॥
यत्ते मनीषितं वाक्यं येन वासि समाहितः ।कथयस्व विशङ्कस्त्वं ममापि हृदि वर्तते ॥ १७ ॥
« »