Click on words to see what they mean.

तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः ।गौरवाद्विस्मयाच्चैव भूयः प्रष्टुं प्रचक्रमे ॥ १ ॥
भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः ।श्वेतो वैदर्भको राजा कथं तदमृगद्विजम् ॥ २ ॥
निःसत्त्वं च वनं जातं शून्यं मनुजवर्जितम् ।तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ॥ ३ ॥
रामस्य भाषितं श्रुत्वा कौतूहलसमन्वितम् ।वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ॥ ४ ॥
पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः ।तस्य पुत्रो महानासीदिक्ष्वाकुः कुलवर्धनः ॥ ५ ॥
तं पुत्रं पूर्वके राज्ये निक्षिप्य भुवि दुर्जयम् ।पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ॥ ६ ॥
तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव ।ततः परमसंहृष्टो मनुः पुनरुवाच ह ॥ ७ ॥
प्रीतोऽस्मि परमोदारकर्ता चासि न संशयः ।दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ॥ ८ ॥
अपराधिषु यो दण्डः पात्यते मानवेषु वै ।स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥ ९ ॥
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक ।धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ॥ १० ॥
इति तं बहु संदिश्य मनुः पुत्रं समाधिना ।जगाम त्रिदिवं हृष्टो ब्रह्मलोकमनुत्तमम् ॥ ११ ॥
प्रयाते त्रिदिवे तस्मिन्निक्ष्वाकुरमितप्रभः ।जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत् ॥ १२ ॥
कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतः सुतान् ।जनयामास धर्मात्मा शतं देवसुतोपमान् ॥ १३ ॥
तेषामवरजस्तात सर्वेषां रघुनन्दन ।मूढश्चाकृतिविद्यश्च न शुश्रूषति पूर्वजान् ॥ १४ ॥
नाम तस्य च दण्डेति पिता चक्रेऽल्पतेजसः ।अवश्यं दण्डपतनं शरीरेऽस्य भविष्यति ॥ १५ ॥
स पश्यमानस्तं दोषं घोरं पुत्रस्य राघव ।विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिंदम ॥ १६ ॥
स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि ।पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ॥ १७ ॥
पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो ।पुरोहितं चोशनसं वरयामास सुव्रतम् ॥ १८ ॥
एवं स राजा तद्राज्यं कारयत्सपुरोहितः ।प्रहृष्टमनुजाकीर्णं देवराज्यं यथा दिवि ॥ १९ ॥
« »