Click on words to see what they mean.

सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित् ।प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत् ॥ १ ॥
तरसा सेतुबन्धेन सागरोच्छोषणेन वा ।सर्वथा सुसमर्थोऽस्मि सागरस्यास्य लङ्घने ॥ २ ॥
कति दुर्गाणि दुर्गाया लङ्कायास्तद्ब्रवीहि मे ।ज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर ॥ ३ ॥
बलस्य परिमाणं च द्वारदुर्गक्रियामपि ।गुप्ति कर्म च लङ्काया रक्षसां सदनानि च ॥ ४ ॥
यथासुखं यथावच्च लङ्कायामसि दृष्टवान् ।सरमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ॥ ५ ॥
श्रुत्वा रामस्य वचनं हनूमान्मारुतात्मजः ।वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत् ॥ ६ ॥
श्रूयतां सर्वमाख्यास्ये दुर्गकर्मविधानतः ।गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः ॥ ७ ॥
परां समृद्धिं लङ्कायाः सागरस्य च भीमताम् ।विभागं च बलौघस्य निर्देशं वाहनस्य च ॥ ८ ॥
प्रहृष्टा मुदिता लङ्का मत्तद्विपसमाकुला ।महती रथसंपूर्णा रक्षोगणसमाकुला ॥ ९ ॥
दृढबद्धकवाटानि महापरिघवन्ति च ।द्वाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति च ॥ १० ॥
वप्रेषूपलयन्त्राणि बलवन्ति महान्ति च ।आगतं परसैन्यं तैस्तत्र प्रतिनिवार्यते ॥ ११ ॥
द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः ।शतशो रोचिता वीरैः शतघ्न्यो रक्षसां गणैः ॥ १२ ॥
सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः ।मणिविद्रुमवैदूर्यमुक्ताविचरितान्तरः ॥ १३ ॥
सर्वतश्च महाभीमाः शीततोया महाशुभाः ।अगाधा ग्राहवत्यश्च परिखा मीनसेविताः ॥ १४ ॥
द्वारेषु तासां चत्वारः संक्रमाः परमायताः ।यन्त्रैरुपेता बहुभिर्महद्भिर्दृढसंधिभिः ॥ १५ ॥
त्रायन्ते संक्रमास्तत्र परसैन्यागमे सति ।यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः ॥ १६ ॥
एकस्त्वकम्प्यो बलवान्संक्रमः सुमहादृढः ।काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः ॥ १७ ॥
स्वयं प्रकृतिसंपन्नो युयुत्सू राम रावणः ।उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ॥ १८ ॥
लङ्का पुरी निरालम्बा देवदुर्गा भयावहा ।नादेयं पार्वतं वन्यं कृत्रिमं च चतुर्विधम् ॥ १९ ॥
स्थिता पारे समुद्रस्य दूरपारस्य राघव ।नौपथश्चापि नास्त्यत्र निरादेशश्च सर्वतः ॥ २० ॥
शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा ।वाजिवारणसंपूर्णा लङ्का परमदुर्जया ॥ २१ ॥
परिघाश्च शतघ्न्यश्च यन्त्राणि विविधानि च ।शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ॥ २२ ॥
अयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम् ।शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः ॥ २३ ॥
नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम् ।चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः ॥ २४ ॥
प्रयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम् ।चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः ॥ २५ ॥
अर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम् ।रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः ॥ २६ ॥
शतं शतसहस्राणां मध्यमं गुल्ममाश्रितम् ।यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम् ॥ २७ ॥
ते मया संक्रमा भग्नाः परिखाश्चावपूरिताः ।दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः ॥ २८ ॥
येन केन तु मार्गेण तराम वरुणालयम् ।हतेति नगरी लङ्कां वानरैरवधार्यताम् ॥ २९ ॥
अङ्गदो द्विविदो मैन्दो जाम्बवान्पनसो नलः ।नीलः सेनापतिश्चैव बलशेषेण किं तव ॥ ३० ॥
प्लवमाना हि गत्वा तां रावणस्य महापुरीम् ।सप्रकारां सभवनामानयिष्यन्ति मैथिलीम् ॥ ३१ ॥
एवमाज्ञापय क्षिप्रं बलानां सर्वसंग्रहम् ।मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥ ३२ ॥
« »