Click on words to see what they mean.

ततः सीतामुपागम्य राक्षस्यो विकृताननाः ।परुषं परुषा नार्य ऊचुस्ता वाक्यमप्रियम् ॥ १ ॥
किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे ।महार्हशयनोपेते न वासमनुमन्यसे ॥ २ ॥
मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे ।प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ॥ ३ ॥
मानुषी मानुषं तं तु राममिच्छसि शोभने ।राज्याद्भ्रष्टमसिद्धार्थं विक्लवं तमनिन्दिते ॥ ४ ॥
राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा ।नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ ५ ॥
यदिदं लोकविद्विष्टमुदाहरथ संगताः ।नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति ॥ ६ ॥
न मानुषी राक्षसस्य भार्या भवितुमर्हति ।कामं खादत मां सर्वा न करिष्यामि वो वचः ।दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः ॥ ७ ॥
सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः ।भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः ॥ ८ ॥
अवलीनः स निर्वाक्यो हनुमाञ्शिंशपाद्रुमे ।सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत्कपिः ॥ ९ ॥
तामभिक्रम्य संरब्धा वेपमानां समन्ततः ।भृशं संलिलिहुर्दीप्तान्प्रलम्बदशनच्छदान् ॥ १० ॥
ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् ।नेयमर्हति भर्तारं रावणं राक्षसाधिपम् ॥ ११ ॥
सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना ।सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत् ॥ १२ ॥
ततस्तां शिंशपां सीता राक्षसीभिः समावृता ।अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ॥ १३ ॥
तां कृशां दीनवदनां मलिनाम्बरधारिणीम् ।भर्त्सयां चक्रिरे भीमा राक्षस्यस्ताः समन्ततः ॥ १४ ॥
ततस्तां विनता नाम राक्षसी भीमदर्शना ।अब्रवीत्कुपिताकारा कराला निर्णतोदरी ॥ १५ ॥
सीते पर्याप्तमेतावद्भर्तृस्नेहो निदर्शितः ।सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते ॥ १६ ॥
परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः ।ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ॥ १७ ॥
रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ।विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् ॥ १८ ॥
दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम् ।मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय ॥ १९ ॥
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ।अद्य प्रभृति सर्वेषां लोकानामीश्वरी भव ।अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने ॥ २० ॥
किं ते रामेण वैदेहि कृपणेन गतायुषा ॥ २१ ॥
एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि ।अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ॥ २२ ॥
अन्या तु विकटा नाम लम्बमानपयोधरा ।अब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती ॥ २३ ॥
बहून्यप्रतिरूपाणि वचनानि सुदुर्मते ।अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि ।न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम् ॥ २४ ॥
आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् ।रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि ॥ २५ ॥
रावणस्य गृहे रुधा अस्माभिस्तु सुरक्षिता ।न त्वां शक्तः परित्रातुमपि साक्षात्पुरंदरः ॥ २६ ॥
कुरुष्व हितवादिन्या वचनं मम मैथिलि ।अलमश्रुप्रपातेन त्यज शोकमनर्थकम् ॥ २७ ॥
भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम् ।सीते राक्षसराजेन सह क्रीड यथासुखम् ॥ २८ ॥
जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् ।यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि ॥ २९ ॥
उद्यानानि च रम्याणि पर्वतोपवनानि च ।सह राक्षसराजेन चर त्वं मदिरेक्षणे ॥ ३० ॥
स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि ।रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ॥ ३१ ॥
उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि ।यदि मे व्याहृतं वाक्यं न यथावत्करिष्यसि ॥ ३२ ॥
ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना ।भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत् ॥ ३३ ॥
इमां हरिणलोकाक्षीं त्रासोत्कम्पपयोधराम् ।रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत् ॥ ३४ ॥
यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम् ।अन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः ॥ ३५ ॥
ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् ।कण्ठमस्या नृशंसायाः पीडयामः किमास्यते ॥ ३६ ॥
निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह ।नात्र कश्चन संदेहः खादतेति स वक्ष्यति ॥ ३७ ॥
ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् ।विशस्येमां ततः सर्वान्समान्कुरुत पीलुकान् ॥ ३८ ॥
विभजाम ततः सर्वा विवादो मे न रोचते ।पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु ॥ ३९ ॥
ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् ।अजामुखा यदुक्तं हि तदेव मम रोचते ॥ ४० ॥
सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी ।मानुषं मांसमासाद्य नृत्यामोऽथ निकुम्भिलाम् ॥ ४१ ॥
एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा ।राक्षसीभिः सुघोराभिर्धैर्यमुत्सृज्य रोदिति ॥ ४२ ॥
« »