Click on words to see what they mean.

इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ।संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ॥ १ ॥
निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते ।राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ॥ २ ॥
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः ।परं परुषया वाचा वैदेहीमिदमब्रुवन् ॥ ३ ॥
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः ।दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ॥ ४ ॥
ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् ।आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् ॥ ५ ॥
प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः ।मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ॥ ६ ॥
पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः ।नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ॥ ७ ॥
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः ।तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ।मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे ॥ ८ ॥
ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् ।विवृत्य नयने कोपान्मार्जारसदृशेक्षणा ॥ ९ ॥
येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः ।तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥ १० ॥
वीर्योत्सिक्तस्य शूरस्य संग्रामेष्वनिवर्तिनः ।बलिनो वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे ॥ ११ ॥
प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः ।सर्वासां च महाभागां त्वामुपैष्यति रावणः ॥ १२ ॥
समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् ।अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः ॥ १३ ॥
असकृद्देवता युद्धे नागगन्धर्वदानवाः ।निर्जिताः समरे येन स ते पार्श्वमुपागतः ॥ १४ ॥
तस्य सर्वसमृद्धस्या रावणस्य महात्मनः ।किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे ॥ १५ ॥
यस्य सूर्यो न तपति भीतो यस्य च मारुतः ।न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि ॥ १६ ॥
पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् ।शैलाश्च सुभ्रु पानीयं जलदाश्च यदेच्छति ॥ १७ ॥
तस्य नैरृतराजस्य राजराजस्य भामिनि ।किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ॥ १८ ॥
साधु ते तत्त्वतो देवि कथितं साधु भामिनि ।गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ॥ १९ ॥
« »