Click on words to see what they mean.

तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः ।आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः ॥ १ ॥
दुःखार्ता रुदती सीता वेपमाना तपस्विनी ।चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ॥ २ ॥
तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता ।निवर्तय मनो मत्तः स्वजने क्रियतां मनः ॥ ३ ॥
न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत् ।अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् ।कुलं संप्राप्तया पुण्यं कुले महति जातया ॥ ४ ॥
एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी ।राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् ॥ ५ ॥
नाहमौपयिकी भार्या परभार्या सती तव ।साधु धर्ममवेक्षस्व साधु साधुव्रतं चर ॥ ६ ॥
यथा तव तथान्येषां रक्ष्या दारा निशाचर ।आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् ॥ ७ ॥
अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् ।नयन्ति निकृतिप्रज्ञां परदाराः पराभवम् ॥ ८ ॥
इह सन्तो न वा सन्ति सतो वा नानुवर्तसे ।वचो मिथ्या प्रणीतात्मा पथ्यमुक्तं विचक्षणैः ॥ ९ ॥
अकृतात्मानमासाद्य राजानमनये रतम् ।समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥ १० ॥
तथेयं त्वां समासाद्य लङ्का रत्नौघ संकुला ।अपराधात्तवैकस्य नचिराद्विनशिष्यति ॥ ११ ॥
स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः ।अभिनन्दन्ति भूतानि विनाशे पापकर्मणः ॥ १२ ॥
एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः ।दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ॥ १३ ॥
शक्या लोभयितुं नाहमैश्वर्येण धनेन वा ।अनन्या राघवेणाहं भास्करेण प्रभा यथा ॥ १४ ॥
उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् ।कथं नामोपधास्यामि भुजमन्यस्य कस्यचित् ॥ १५ ॥
अहमौपयिकी भार्या तस्यैव वसुधापतेः ।व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः ॥ १६ ॥
साधु रावण रामेण मां समानय दुःखिताम् ।वने वाशितया सार्धं करेण्वेव गजाधिपम् ॥ १७ ॥
मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता ।वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः ॥ १८ ॥
वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम् ।त्वद्विधं न तु संक्रुद्धो लोकनाथः स राघवः ॥ १९ ॥
रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् ।शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ॥ २० ॥
इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः ।इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः ॥ २१ ॥
रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः ।असंपातं करिष्यन्ति पतन्तः कङ्कवाससः ॥ २२ ॥
राक्षसेन्द्रमहासर्पान्स रामगरुडो महान् ।उद्धरिष्यति वेगेन वैनतेय इवोरगान् ॥ २३ ॥
अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिंदमः ।असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ॥ २४ ॥
जनस्थाने हतस्थाने निहते रक्षसां बले ।अशक्तेन त्वया रक्षः कृतमेतदसाधु वै ॥ २५ ॥
आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः ।गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम ॥ २६ ॥
न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया ।शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव ॥ २७ ॥
तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् ।वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः ॥ २८ ॥
क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह ।तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ॥ २९ ॥
गिरिं कुबेरस्य गतोऽथ वालयं सभां गतो वा वरुणस्य राज्ञः ।असंशयं दाशरथेर्न मोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव ॥ ३० ॥
« »