Click on words to see what they mean.

ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः ।उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः ॥ १ ॥
तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम् ।जनितप्रत्ययो हर्षात्संपातिः पुनरब्रवीत् ॥ २ ॥
कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम ।तत्त्वं संकीर्तयिष्यामि यथा जानामि मैथिलीम् ॥ ३ ॥
अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरा वने ।सूर्यातपपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः ॥ ४ ॥
लब्धसंज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव ।वीक्षमाणो दिशः सर्वा नाभिजानामि किंचन ॥ ५ ॥
ततस्तु सागराञ्शैलान्नदीः सर्वाः सरांसि च ।वनान्यटविदेशांश्च समीक्ष्य मतिरागमत् ॥ ६ ॥
हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान् ।दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः ॥ ७ ॥
आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम् ।ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाभवत् ॥ ८ ॥
अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना ।वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे ॥ ९ ॥
अवतीर्य च विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः ।तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः ॥ १० ॥
तमृषिं द्रष्टु कामोऽस्मि दुःखेनाभ्यागतो भृशम् ।जटायुषा मया चैव बहुशोऽभिगतो हि सः ॥ ११ ॥
तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः ।वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते ॥ १२ ॥
उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः ।द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम् ॥ १३ ॥
अथापश्यमदूरस्थमृषिं ज्वलिततेजसं ।कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम् ॥ १४ ॥
तमृक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः ।परिवार्योपगच्छन्ति दातारं प्राणिनो यथा ॥ १५ ॥
ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः ।प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम् ॥ १६ ॥
ऋषिस्तु दृष्ट्वा मां तुष्टः प्रविष्टश्चाश्रमं पुनः ।मुहूर्तमात्रान्निष्क्रम्य ततः कार्यमपृच्छत ॥ १७ ॥
सौम्य वैकल्यतां दृष्ट्वा रोंणां ते नावगम्यते ।अग्निदग्धाविमौ पक्षौ त्वक्चैव व्रणिता तव ॥ १८ ॥
द्वौ गृध्रौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे ।गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ ॥ १९ ॥
ज्येष्ठस्त्वं तु च संपातिर्जटायुरनुजस्तव ।मानुषं रूपमास्थाय गृह्णीतां चरणौ मम ॥ २० ॥
किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् ।दण्डो वायं धृतः केन सर्वमाख्याहि पृच्छतः ॥ २१ ॥
« »