Click on words to see what they mean.

ऋश्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः ।जगाम सहसुग्रीवो वालिविक्रमपालिताम् ॥ १ ॥
समुद्यम्य महच्चापं रामः काञ्चनभूषितम् ।शरांश्चादित्य संकाशान्गृहीत्वा रणसाधकान् ॥ २ ॥
अग्रतस्तु ययौ तस्य राघवस्य महात्मनः ।सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः ॥ ३ ॥
पृष्ठतो हनुमान्वीरो नलो नीलश्च वानरः ।तारश्चैव महातेजा हरियूथप यूथपाः ॥ ४ ॥
ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः ।प्रसन्नाम्बुवहाश्चैव सरितः सागरं गमाः ॥ ५ ॥
कन्दराणि च शैलांश्च निर्झराणि गुहास्तथा ।शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ॥ ६ ॥
वैदूर्यविमलैः पर्णैः पद्मैश्चाकाशकुड्मलैः ।शोभितान्सजलान्मार्गे तटाकांश्च व्यलोकयन् ॥ ७ ॥
कारण्डैः सारसैर्हंसैर्वञ्जूलैर्जलकुक्कुटैः ।चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितान् ॥ ८ ॥
मृदुशष्पाङ्कुराहारान्निर्भयान्वनगोचरान् ।चरतः सर्वतोऽपश्यन्स्थलीषु हरिणान्स्थितान् ॥ ९ ॥
तटाकवैरिणश्चापि शुक्लदन्तविभूषितान् ।घोरानेकचरान्वन्यान्द्विरदान्कूलघातिनः ॥ १० ॥
वने वनचरांश्चान्यान्खेचरांश्च विहंगमान् ।पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः ॥ ११ ॥
तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः ।द्रुमषण्डं वनं दृष्ट्वा रामः सुग्रीवमब्रवीत् ॥ १२ ॥
एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते ।मेघसंघातविपुलः पर्यन्तकदलीवृतः ॥ १३ ॥
किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं मम ।कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया ॥ १४ ॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महद्वनम् ॥ १५ ॥
एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम् ।उद्यानवनसंपन्नं स्वादुमूलफलोदकम् ॥ १६ ॥
अत्र सप्तजना नाम मुनयः संशितव्रताः ।सप्तैवासन्नधःशीर्षा नियतं जलशायिनः ॥ १७ ॥
सप्तरात्रकृताहारा वायुना वनवासिनः ।दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः ॥ १८ ॥
तेषामेवं प्रभावेन द्रुमप्राकारसंवृतम् ।आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः ॥ १९ ॥
पक्षिणो वर्जयन्त्येतत्तथान्ये वनचारिणः ।विशन्ति मोहाद्येऽप्यत्र निवर्तन्ते न ते पुनः ॥ २० ॥
विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः ।तूर्यगीतस्वनाश्चापि गन्धो दिव्यश्च राघव ॥ २१ ॥
त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्येष प्रदृश्यते ।वेष्टयन्निव वृक्षाग्रान्कपोताङ्गारुणो घनः ॥ २२ ॥
कुरु प्रणामं धर्मात्मंस्तान्समुद्दिश्य राघवः ।लक्ष्मणेन सह भ्रात्रा प्रयतः संयताञ्जलिः ॥ २३ ॥
प्रणमन्ति हि ये तेषामृषीणां भावितात्मनाम् ।न तेषामशुभं किंचिच्छरीरे राम दृश्यते ॥ २४ ॥
ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः ।समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत् ॥ २५ ॥
अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः ।सुग्रीवो वानराश्चैव जग्मुः संहृष्टमानसाः ॥ २६ ॥
ते गत्वा दूरमध्वानं तस्मात्सप्तजनाश्रमात् ।ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम् ॥ २७ ॥
« »