Click on words to see what they mean.

निदर्शयित्वा रामाय सीतायाः प्रतिपादने ।वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत् ॥ १ ॥
एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः ।प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः ॥ २ ॥
जम्बूप्रियालपनसाः प्लक्षन्यग्रोधतिन्दुकाः ।अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः ॥ ३ ॥
तानारुह्याथ वा भूमौ पातयित्वा च तान्बलात् ।फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः ॥ ४ ॥
चङ्क्रमन्तौ वरान्देशाञ्शैलाच्छैलं वनाद्वनम् ।ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः ॥ ५ ॥
अशर्करामविभ्रंशां समतीर्थमशैवलाम् ।राम संजातवालूकां कमलोत्पलशोभिताम् ॥ ६ ॥
तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव ।वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः ॥ ७ ॥
नोद्विजन्ते नरान्दृष्ट्वा वधस्याकोविदाः शुभाः ।घृतपिण्डोपमान्स्थूलांस्तान्द्विजान्भक्षयिष्यथः ॥ ८ ॥
रोहितान्वक्रतुण्डांश्च नलमीनांश्च राघव ।पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान्हतान् ॥ ९ ॥
निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान् ।तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति ॥ १० ॥
भृशं ते खादतो मत्स्यान्पम्पायाः पुष्पसंचये ।पद्मगन्धि शिवं वारि सुखशीतमनामयम् ॥ ११ ॥
उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम् ।अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति ॥ १२ ॥
स्थूलान्गिरिगुहाशय्यान्वराहान्वनचारिणः ।अपां लोभादुपावृत्तान्वृषभानिव नर्दतः ।रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम ॥ १३ ॥
सायाह्ने विचरन्राम विटपी माल्यधारिणः ।शीतोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि ॥ १४ ॥
सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान् ।उत्पलानि च फुल्लानि पङ्कजानि च राघव ॥ १५ ॥
न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः ।मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहितः ॥ १६ ॥
तेषां भाराभितप्तानां वन्यमाहरतां गुरोः ।ये प्रपेतुर्महीं तूर्णं शरीरात्स्वेदबिन्दवः ॥ १७ ॥
तानि माल्यानि जातानि मुनीनां तपसा तदा ।स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव ॥ १८ ॥
तेषामद्यापि तत्रैव दृश्यते परिचारिणी ।श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी ॥ १९ ॥
त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् ।दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति ॥ २० ॥
ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम् ।आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि ॥ २१ ॥
न तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम् ।ऋषेस्तस्य मतङ्गस्य विधानात्तच्च काननम् ॥ २२ ॥
तस्मिन्नन्दनसंकाशे देवारण्योपमे वने ।नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः ॥ २३ ॥
ऋष्यमूकस्तु पम्पायाः पुरस्तात्पुष्पितद्रुमः ।सुदुःखारोहणो नाम शिशुनागाभिरक्षितः ।उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः ॥ २४ ॥
शयानः पुरुषो राम तस्य शैलस्य मूर्धनि ।यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति ॥ २५ ॥
न त्वेनं विषमाचारः पापकर्माधिरोहति ।तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः ॥ २६ ॥
ततोऽपि शिशुनागानामाक्रन्दः श्रूयते महान् ।क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम् ॥ २७ ॥
सिक्ता रुधिरधाराभिः संहत्य परमद्विपाः ।प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः ॥ २८ ॥
ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम् ।निवृत्ताः संविगाहन्ते वनानि वनगोचराः ॥ २९ ॥
राम तस्य तु शैलस्य महती शोभते गुहा ।शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम् ॥ ३० ॥
तस्या गुहायाः प्राग्द्वारे महाञ्शीतोदको ह्रदः ।बहुमूलफलो रम्यो नानानगसमावृतः ॥ ३१ ॥
तस्यां वसति सुग्रीवश्चतुर्भिः सह वानरैः ।कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते ॥ ३२ ॥
कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ ।स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् ॥ ३३ ॥
तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ ।प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिकात् ॥ ३४ ॥
गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीच्च सः ।सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा ॥ ३५ ॥
स तत्कबन्धः प्रतिपद्य रूपं वृतः श्रिया भास्करतुल्यदेहः ।निदर्शयन्राममवेक्ष्य खस्थः सख्यं कुरुष्वेति तदाभ्युवाच ॥ ३६ ॥
« »