Click on words to see what they mean.

तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने ।आतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ ॥ १ ॥
तौ शैलेष्वाचितानेकान्क्षौद्रकल्पफलद्रुमान् ।वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ ॥ २ ॥
कृत्वा च शैलपृष्ठे तु तौ वासं रघुनन्दनौ ।पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः ॥ ३ ॥
तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् ।अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् ॥ ४ ॥
तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् ।सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः ॥ ५ ॥
तौ तु दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः ।पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः ॥ ६ ॥
तामुवाच ततो रामः श्रमणीं संशितव्रताम् ।कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः ॥ ७ ॥
कच्चित्ते नियतः कोप आहारश्च तपोधने ।कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् ।कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि ॥ ८ ॥
रामेण तापसी पृष्ठा सा सिद्धा सिद्धसंमता ।शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता ॥ ९ ॥
चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः ।इतस्ते दिवमारूढा यानहं पर्यचारिषम् ॥ १० ॥
तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः ।आगमिष्यति ते रामः सुपुण्यमिममाश्रमम् ॥ ११ ॥
स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः ।तं च दृष्ट्वा वराँल्लोकानक्षयांस्त्वं गमिष्यसि ॥ १२ ॥
मया तु विविधं वन्यं संचितं पुरुषर्षभ ।तवार्थे पुरुषव्याघ्र पम्पायास्तीरसंभवम् ॥ १३ ॥
एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम् ।राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम् ॥ १४ ॥
दनोः सकाशात्तत्त्वेन प्रभावं ते महात्मनः ।श्रुतं प्रत्यक्षमिच्छामि संद्रष्टुं यदि मन्यसे ॥ १५ ॥
एतत्तु वचनं श्रुत्वा रामवक्त्राद्विनिःसृतम् ।शबरी दर्शयामास तावुभौ तद्वनं महत् ॥ १६ ॥
पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् ।मतङ्गवनमित्येव विश्रुतं रघुनन्दन ॥ १७ ॥
इह ते भावितात्मानो गुरवो मे महाद्युते ।जुहवांश्चक्रिरे तीर्थं मन्त्रवन्मन्त्रपूजितम् ॥ १८ ॥
इयं प्रत्यक्स्थली वेदी यत्र ते मे सुसत्कृताः ।पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः ॥ १९ ॥
तेषां तपः प्रभावेन पश्याद्यापि रघूत्तम ।द्योतयन्ति दिशः सर्वाः श्रिया वेद्योऽतुलप्रभाः ॥ २० ॥
अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः ।चिन्तितेऽभ्यागतान्पश्य समेतान्सप्त सागरान् ॥ २१ ॥
कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह ।अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन ॥ २२ ॥
कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया ।तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत्कलेवरम् ॥ २३ ॥
तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम् ।मुनीनामाश्रंमो येषामहं च परिचारिणी ॥ २४ ॥
धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः ।अनुजानामि गच्छेति प्रहृष्टवदनोऽब्रवीत् ॥ २५ ॥
अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने ।ज्वलत्पावकसंकाशा स्वर्गमेव जगाम सा ॥ २६ ॥
यत्र ते सुकृतात्मानो विहरन्ति महर्षयः ।तत्पुण्यं शबरीस्थानं जगामात्मसमाधिना ॥ २७ ॥
« »