Click on words to see what they mean.

दीर्घकालोषितस्तस्मिन्गिरौ गिरिवनप्रियः ।विदेह्याः प्रियमाकाङ्क्षन्स्वं च चित्तं विलोभयन् ॥ १ ॥
अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् ।भार्याममरसंकाशः शचीमिव पुरंदरः ॥ २ ॥
न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः ।मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥ ३ ॥
पश्येममचलं भद्रे नानाद्विजगणायुतम् ।शिखरैः खमिवोद्विद्धैर्धातुमद्भिर्विभूषितम् ॥ ४ ॥
केचिद्रजतसंकाशाः केचित्क्षतजसंनिभाः ।पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः ॥ ५ ॥
पुष्यार्ककेतुकाभाश्च केचिज्ज्योती रसप्रभाः ।विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः ॥ ६ ॥
नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतः ।अदुष्टैर्भात्ययं शैलो बहुपक्षिसमाकुलः ॥ ७ ॥
आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः ।अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः ॥ ८ ॥
काश्मर्यरिष्टवरणैर्मधूकैस्तिलकैस्तथा ।बदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः ॥ ९ ॥
पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः ।एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ॥ १० ॥
शैलप्रस्थेषु रम्येषु पश्येमान्कामहर्षणान् ।किन्नरान्द्वंद्वशो भद्रे रममाणान्मनस्विनः ॥ ११ ॥
शाखावसक्तान्खड्गांश्च प्रवराण्यम्बराणि च ।पश्य विद्याधरस्त्रीणां क्रीडेद्देशान्मनोरमान् ॥ १२ ॥
जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित्क्वचित् ।स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः ॥ १३ ॥
गुहासमीरणो गन्धान्नानापुष्पभवान्वहन् ।घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥ १४ ॥
यदीह शरदोऽनेकास्त्वया सार्धमनिन्दिते ।लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ॥ १५ ॥
बहुपुष्पफले रम्ये नानाद्विजगणायुते ।विचित्रशिखरे ह्यस्मिन्रतवानस्मि भामिनि ॥ १६ ॥
अनेन वनवासेन मया प्राप्तं फलद्वयम् ।पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥ १७ ॥
वैदेहि रमसे कच्चिच्चित्रकूटे मया सह ।पश्यन्ती विविधान्भावान्मनोवाक्कायसंयतान् ॥ १८ ॥
इदमेवामृतं प्राहू राज्ञां राजर्षयः परे ।वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ॥ १९ ॥
शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः ।बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः ॥ २० ॥
निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव ।ओषध्यः स्वप्रभा लक्ष्म्या भ्राजमानाः सहस्रशः ॥ २१ ॥
केचित्क्षयनिभा देशाः केचिदुद्यानसंनिभाः ।केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥ २२ ॥
भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः ।चित्रकूटस्य कूटोऽसौ दृश्यते सर्वतः शिवः ॥ २३ ॥
कुष्ठपुंनागतगरभूर्जपत्रोत्तरच्छदान् ।कामिनां स्वास्तरान्पश्य कुशेशयदलायुतान् ॥ २४ ॥
मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः ।कामिभिर्वनिते पश्य फलानि विविधानि च ॥ २५ ॥
वस्वौकसारां नलिनीमत्येतीवोत्तरान्कुरून् ।पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः ॥ २६ ॥
इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च ।रतिं प्रपत्स्ये कुलधर्मवर्धिनीं सतां पथि स्वैर्नियमैः परैः स्थितः ॥ २७ ॥
« »