Click on words to see what they mean.

तया महत्या यायिन्या ध्वजिन्या वनवासिनः ।अर्दिता यूथपा मत्ताः सयूथाः संप्रदुद्रुवुः ॥ १ ॥
ऋक्षाः पृषतसंघाश्च रुरवश्च समन्ततः ।दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ॥ २ ॥
स संप्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः ।वृतो महत्या नादिन्या सेनया चतुरङ्गया ॥ ३ ॥
सागरौघनिभा सेना भरतस्य महात्मनः ।महीं संछादयामास प्रावृषि द्यामिवाम्बुदः ॥ ४ ॥
तुरंगौघैरवतता वारणैश्च महाजवैः ।अनालक्ष्या चिरं कालं तस्मिन्काले बभूव भूः ॥ ५ ॥
स यात्वा दूरमध्वानं सुपरिश्रान्त वाहनः ।उवाच भरतः श्रीमान्वसिष्ठं मन्त्रिणां वरम् ॥ ६ ॥
यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया ।व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ॥ ७ ॥
अयं गिरिश्चित्रकूटस्तथा मन्दाकिनी नदी ।एतत्प्रकाशते दूरान्नीलमेघनिभं वनम् ॥ ८ ॥
गिरेः सानूनि रम्याणि चित्रकूटस्य संप्रति ।वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः ॥ ९ ॥
मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु ।नीला इवातपापाये तोयं तोयधरा घनाः ॥ १० ॥
किन्नराचरितोद्देशं पश्य शत्रुघ्न पर्वतम् ।हयैः समन्तादाकीर्णं मकरैरिव सागरम् ॥ ११ ॥
एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः ।वायुप्रविद्धाः शरदि मेघराज्य इवाम्बरे ॥ १२ ॥
कुर्वन्ति कुसुमापीडाञ्शिरःसु सुरभीनमी ।मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः ॥ १३ ॥
निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् ।अयोध्येव जनाकीर्णा संप्रति प्रतिभाति मा ॥ १४ ॥
खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति ।तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम् ॥ १५ ॥
स्यन्दनांस्तुरगोपेतान्सूतमुख्यैरधिष्ठितान् ।एतान्संपततः शीघ्रं पश्य शत्रुघ्न कानने ॥ १६ ॥
एतान्वित्रासितान्पश्य बर्हिणः प्रियदर्शनान् ।एतमाविशतः शैलमधिवासं पतत्रिणाम् ॥ १७ ॥
अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा ।तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा ॥ १८ ॥
मृगा मृगीभिः सहिता बहवः पृषता वने ।मनोज्ञ रूपा लक्ष्यन्ते कुसुमैरिव चित्रितः ॥ १९ ॥
साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च काननम् ।यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥ २० ॥
भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः ।विविशुस्तद्वनं शूरा धूमं च ददृशुस्ततः ॥ २१ ॥
ते समालोक्य धूमाग्रमूचुर्भरतमागताः ।नामनुष्ये भवत्यग्निर्व्यक्तमत्रैव राघवौ ॥ २२ ॥
अथ नात्र नरव्याघ्रौ राजपुत्रौ परंतपौ ।अन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः ॥ २३ ॥
तच्छ्रुत्वा भरतस्तेषां वचनं साधु संमतम् ।सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः ॥ २४ ॥
यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः ।अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ॥ २५ ॥
एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः ।भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधत् ॥ २६ ॥
व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रतः ।बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ॥ २७ ॥
« »