Click on words to see what they mean.

अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः ।उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम् ॥ १ ॥
तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह ।राघवः शोकसंमूढो जननीमभ्यवादयत् ॥ २ ॥
अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत् ।अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥ ३ ॥
तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् ।हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम् ॥ ४ ॥
सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने ।रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति ॥ ५ ॥
व्यसनी वा समृद्धो वा गतिरेष तवानघ ।एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ॥ ६ ॥
इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् ।दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च ॥ ७ ॥
रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ।अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ॥ ८ ॥
ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत् ।विनीतो विनयज्ञश्च मातलिर्वासवं यथा ॥ ९ ॥
रथमारोह भद्रं ते राजपुत्र महायशः ।क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि ॥ १० ॥
चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया ।तान्युपक्रमितव्यानि यानि देव्यासि चोदितः ॥ ११ ॥
तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा ।आरुरोह वरारोहा कृत्वालंकारमात्मनः ॥ १२ ॥
तथैवायुधजातानि भ्रातृभ्यां कवचानि च ।रथोपस्थे प्रतिन्यस्य सचर्मकठिनं च तत् ॥ १३ ॥
सीतातृतीयानारूढान्दृष्ट्वा धृष्टमचोदयत् ।सुमन्त्रः संमतानश्वान्वायुवेगसमाञ्जवे ॥ १४ ॥
प्रयाते तु महारण्यं चिररात्राय राघवे ।बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च ॥ १५ ॥
तत्समाकुलसंभ्रान्तं मत्तसंकुपित द्विपम् ।हयशिञ्जितनिर्घोषं पुरमासीन्महास्वनम् ॥ १६ ॥
ततः सबालवृद्धा सा पुरी परमपीडिता ।राममेवाभिदुद्राव घर्मार्तः सलिलं यथा ॥ १७ ॥
पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः ।बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशदुःखिताः ॥ १८ ॥
संयच्छ वाजिनां रश्मीन्सूत याहि शनैः शनैः ।मुखं द्रक्ष्यामि रामस्य दुर्दर्शं नो भविष्यति ॥ १९ ॥
आयसं हृदयं नूनं राममातुरसंशयम् ।यद्देवगर्भप्रतिमे वनं याति न भिद्यते ॥ २० ॥
कृतकृत्या हि वैदेही छायेवानुगता पतिम् ।न जहाति रता धर्मे मेरुमर्कप्रभा यथा ॥ २१ ॥
अहो लक्ष्मण सिद्धार्थः सततां प्रियवादिनम् ।भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि ॥ २२ ॥
महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान् ।एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ।एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम् ॥ २३ ॥
अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः ।निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन्गृहात् ॥ २४ ॥
शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः ।यथा नादः करेणूनां बद्धे महति कुञ्जरे ॥ २५ ॥
पिता च राजा काकुत्स्थः श्रीमान्सन्नस्तदा बभौ ।परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा ॥ २६ ॥
ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः ।नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ॥ २७ ॥
हा रामेति जनाः केचिद्राममातेति चापरे ।अन्तःपुरं समृद्धं च क्रोशन्तं पर्यदेवयन् ॥ २८ ॥
अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसं ।राजानं मातरं चैव ददर्शानुगतौ पथि ।धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदैक्षत ॥ २९ ॥
पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ ।दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम् ॥ ३० ॥
न हि तत्पुरुषव्याघ्रो दुःखदं दर्शनं पितुः ।मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विपः ॥ ३१ ॥
तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम् ।क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च ।असकृत्प्रैक्षत तदा नृत्यन्तीमिव मातरम् ॥ ३२ ॥
तिष्ठेति राजा चुक्रोष याहि याहीति राघवः ।सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा ॥ ३३ ॥
नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि ।चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत् ॥ ३४ ॥
रामस्य स वचः कुर्वन्ननुज्ञाप्य च तं जनम् ।व्रजतोऽपि हयाञ्शीघ्रं चोदयामास सारथिः ॥ ३५ ॥
न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् ।मनसाप्यश्रुवेगैश्च न न्यवर्तत मानुषम् ॥ ३६ ॥
यमिच्छेत्पुनरायान्तं नैनं दूरमनुव्रजेत् ।इत्यमात्या महाराजमूचुर्दशरथं वचः ॥ ३७ ॥
तेषां वचः सर्वगुणोपपन्नं प्रस्विन्नगात्रः प्रविषण्णरूपः ।निशम्य राजा कृपणः सभार्यो व्यवस्थितस्तं सुतमीक्षमाणः ॥ ३८ ॥
« »