Click on words to see what they mean.

रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् ।समीक्ष्य सह भार्याभी राजा विगतचेतनः ॥ १ ॥
नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम् ।न चैनमभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥ २ ॥
स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः ।विललाप महाबाहू राममेवानुचिन्तयन् ॥ ३ ॥
मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः ।प्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम् ॥ ४ ॥
न त्वेवानागते काले देहाच्च्यवति जीवितम् ।कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ॥ ५ ॥
योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम् ।विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् ॥ ६ ॥
एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः ।स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् ॥ ७ ॥
एवमुक्त्वा तु वचनं बाष्पेण पिहितेक्ष्णह ।रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक ह ॥ ८ ॥
संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः ।नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ॥ ९ ॥
औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः ।प्रापयैनं महाभागमितो जनपदात्परम् ॥ १० ॥
एवं मन्ये गुणवतां गुणानां फलमुच्यते ।पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् ॥ ११ ॥
राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः ।योजयित्वाययौ तत्र रथमश्वैरलंकृतम् ॥ १२ ॥
तं रथं राजपुत्राय सूतः कनकभूषितम् ।आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥ १३ ॥
राजा सत्वरमाहूय व्यापृतं वित्तसंचये ।उवाच देशकालज्ञो निश्चितं सर्वतः शुचि ॥ १४ ॥
वासांसि च महार्हाणि भूषणानि वराणि च ।वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय ॥ १५ ॥
नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः ।प्रायच्छत्सर्वमाहृत्य सीतायै क्षिप्रमेव तत् ॥ १६ ॥
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् ।भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ॥ १७ ॥
व्यराजयत वैदेही वेश्म तत्सुविभूषिता ।उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः ॥ १८ ॥
तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् ।अनाचरन्तीं कृपणं मूध्न्युपाघ्राय मैथिलीम् ॥ १९ ॥
असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः ।भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥ २० ॥
स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम ।तव दैवतमस्त्वेष निर्धनः सधनोऽपि वा ॥ २१ ॥
विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् ।कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिता ॥ २२ ॥
करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् ।अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे ॥ २३ ॥
न मामसज्जनेनार्या समानयितुमर्हति ।धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा ॥ २४ ॥
नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः ।नापतिः सुखमेधते या स्यादपि शतात्मजा ॥ २५ ॥
मितं ददाति हि पिता मितं माता मितं सुतः ।अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ २६ ॥
साहमेवंगता श्रेष्ठा श्रुतधर्मपरावरा ।आर्ये किमवमन्येयं स्त्रीणां भर्ता हि दैवतम् ॥ २७ ॥
सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम् ।शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् ॥ २८ ॥
तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम् ।रामः परमधर्मज्ञो मातरं वाक्यमब्रवीत् ॥ २९ ॥
अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम ।क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति ॥ ३० ॥
सुप्तायास्ते गमिष्यन्ति नववर्षाणि पञ्च च ।सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् ॥ ३१ ॥
एतावदभिनीतार्थमुक्त्वा स जननीं वचः ।त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः ॥ ३२ ॥
ताश्चापि स तथैवार्ता मातॄर्दशरथात्मजः ।धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः ॥ ३३ ॥
संवासात्परुषं किंचिदज्ञानाद्वापि यत्कृतम् ।तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः ॥ ३४ ॥
जज्ञेऽथ तासां संनादः क्रौञ्चीनामिव निःस्वनः ।मानवेन्द्रस्य भार्याणामेवं वदति राघवे ॥ ३५ ॥
मुरजपणवमेघघोषवद्दशरथवेश्म बभूव यत्पुरा ।विलपित परिदेवनाकुलं व्यसनगतं तदभूत्सुदुःखितम् ॥ ३६ ॥
« »