Click on words to see what they mean.

तेषामज्ञलिपद्मानि प्रगृहीतानि सर्वशः ।प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥ १ ॥
अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम ।यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥ २ ॥
इति प्रत्यर्च्य तान्राजा ब्राह्मणानिदमब्रवीत् ।वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥ ३ ॥
चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः ।यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥ ४ ॥
कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् ।यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ॥ ५ ॥
ततः सुमन्त्रं द्युतिमान्राजा वचनमब्रवीत् ।रामः कृतात्मा भवता शीघ्रमानीयतामिति ॥ ६ ॥
स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ।रामं तत्रानयां चक्रे रथेन रथिनां वरम् ॥ ७ ॥
अथ तत्र समासीनास्तदा दशरथं नृपम् ।प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ॥ ८ ॥
म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः ।उपासां चक्रिरे सर्वे तं देवा इव वासवम् ॥ ९ ॥
तेषां मध्ये स राजर्षिर्मरुतामिव वासवः ।प्रासादस्थो रथगतं ददर्शायान्तमात्मजम् ॥ १० ॥
गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ।दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् ॥ ११ ॥
चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ।रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ॥ १२ ॥
घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः ।न ततर्प समायान्तं पश्यमानो नराधिपः ॥ १३ ॥
अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् ।पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ॥ १४ ॥
स तं कैलासशृङ्गाभं प्रासादं नरपुंगवः ।आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ॥ १५ ॥
स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके ।नाम स्वं श्रावयन्रामो ववन्दे चरणौ पितुः ॥ १६ ॥
तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ।गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ॥ १७ ॥
तस्मै चाभ्युद्यतं श्रीमान्मणिकाञ्चनभूषितम् ।दिदेश राजा रुचिरं रामाय परमासनम् ॥ १८ ॥
तदासनवरं प्राप्य व्यदीपयत राघवः ।स्वयेव प्रभया मेरुमुदये विमलो रविः ॥ १९ ॥
तेन विभ्राजिता तत्र सा सभाभिव्यरोचत ।विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ॥ २० ॥
तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् ।अलंकृतमिवात्मानमादर्शतलसंस्थितम् ॥ २१ ॥
स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः ।उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः ॥ २२ ॥
ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः ।उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ॥ २३ ॥
त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ।तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ॥ २४ ॥
कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ।गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ॥ २५ ॥
भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ।कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ॥ २६ ॥
परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ।अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय ॥ २७ ॥
तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ।तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः ।तस्मात्पुत्र त्वमात्मानं नियम्यैव समाचर ॥ २८ ॥
तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ।त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ॥ २९ ॥
सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ।व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ॥ ३० ॥
अथाभिवाद्य राजानं रथमारुह्य राघवः ।ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः ॥ ३१ ॥
ते चापि पौरा नृपतेर्वचस्तच्छ्रुत्वा तदा लाभमिवेष्टमाप्य ।नरेन्द्रमामन्त्य गृहाणि गत्वा देवान्समानर्चुरतीव हृष्टाः ॥ ३२ ॥
« »