Click on words to see what they mean.

ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः ।हितमुद्धर्षणं चेदमुवाचाप्रतिमं वचः ॥ १ ॥
दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना ।स्वरेण महता राजा जीग्मूत इव नादयन् ॥ २ ॥
सोऽहमिक्ष्वाकुभिः पूर्वैर्नरेन्द्रैः परिपालितम् ।श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ॥ ३ ॥
मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता ।प्रजा नित्यमतन्द्रेण यथाशक्त्यभिरक्षता ॥ ४ ॥
इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।पाण्डुरस्यातपत्रस्यच्छायायां जरितं मया ॥ ५ ॥
प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवितः ।जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ॥ ६ ॥
राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः ।परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ॥ ७ ॥
सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते ।संनिकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान् ॥ ८ ॥
अनुजातो हि मे सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ।पुरंदरसमो वीर्ये रामः परपुरंजयः ॥ ९ ॥
तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।यौवराज्येन योक्तास्मि प्रीतः पुरुषपुंगवम् ॥ १० ॥
अनुरूपः स वो नाथो लक्ष्मीवाँल्लक्ष्मणाग्रजः ।त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥ ११ ॥
अनेन श्रेयसा सद्यः संयोज्याहमिमां महीम् ।गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥ १२ ॥
इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम् ।वृष्टिमन्तं महामेघं नर्दन्तमिव बर्हिणः ॥ १३ ॥
तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः ।ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् ॥ १४ ॥
अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव ।स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ॥ १५ ॥
इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ।अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥ १६ ॥
कथं नु मयि धर्मेण पृथिवीमनुशासति ।भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ॥ १७ ॥
ते तमूचुर्महात्मानं पौरजानपदैः सह ।बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥ १८ ॥
दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः ।इक्ष्वाकुभ्यो हि सर्वेभ्योऽप्यतिरक्तो विशाम्पते ॥ १९ ॥
रामः सत्पुरुषो लोके सत्यधर्मपरायणः ।धर्मज्ञः सत्यसंधश्च शीलवाननसूयकः ॥ २० ॥
क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः ।मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ॥ २१ ॥
प्रियवादी च भूतानां सत्यवादी च राघवः ।बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ॥ २२ ॥
तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते ।देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ॥ २३ ॥
यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ।गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ॥ २४ ॥
संग्रामात्पुनरागम्य कुञ्जरेण रथेन वा ।पौरान्स्वजनवन्नित्यं कुशलं परिपृच्छति ॥ २५ ॥
पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ।निखिलेनानुपूर्व्या च पिता पुत्रानिवौरसान् ॥ २६ ॥
शुश्रूषन्ते च वः शिष्याः कच्चित्कर्मसु दंशिताः ।इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ॥ २७ ॥
व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ।उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥ २८ ॥
सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ।वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघवः ।दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव कश्यपः ॥ २९ ॥
बलमारोग्यमायुश्च रामस्य विदितात्मनः ।आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा ॥ ३० ॥
अभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ।स्त्रियो वृद्धास्तरुण्यश्च सायंप्रातः समाहिताः ॥ ३१ ॥
सर्वान्देवान्नमस्यन्ति रामस्यार्थे यशस्विनः ।तेषामायाचितं देव त्वत्प्रसादात्समृध्यताम् ॥ ३२ ॥
राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् ।पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् ॥ ३३ ॥
तं देवदेवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम् ।हिताय नः क्षिप्रमुदारजुष्टं मुदाभिषेक्तुं वरद त्वमर्हसि ॥ ३४ ॥
« »