Click on words to see what they mean.

ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम् ।गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥ १ ॥
तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत् ।सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ॥ २ ॥
ततः संध्यामुपास्याशु गत्वा सौमित्रिणा सह ।जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् ॥ ३ ॥
तमागतं वेदविदं प्राञ्जलिः सीतया सह ।सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम् ॥ ४ ॥
जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः ।सहेम सूत्रैर्मणिभिः केयूरैर्वलयैरपि ॥ ५ ॥
अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत् ।सुयज्ञं स तदोवाच रामः सीताप्रचोदितः ॥ ६ ॥
हारं च हेमसूत्रं च भार्यायै सौम्य हारय ।रशनां चाधुना सीता दातुमिच्छति ते सखे ॥ ७ ॥
पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम् ।तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥ ८ ॥
नागः शत्रुं जयो नाम मातुलो यं ददौ मम ।तं ते गजसहस्रेण ददामि द्विजपुंगव ॥ ९ ॥
इत्युक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् ।रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः ॥ १० ॥
अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः ।सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् ॥ ११ ॥
अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ ।अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः ॥ १२ ॥
कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति ।आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् ॥ १३ ॥
तस्य यानं च दासीश्च सौमित्रे संप्रदापय ।कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः ॥ १४ ॥
सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः ।तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा ॥ १५ ॥
शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा ।व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु ॥ १६ ॥
ततः स पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम् ।यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा ॥ १७ ॥
अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः ।संप्रदाय बहु द्रव्यमेकैकस्योपजीविनः ॥ १८ ॥
लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम ।अशून्यं कार्यमेकैकं यावदागमनं मम ॥ १९ ॥
इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम् ।उवाचेदं धनध्यक्षं धनमानीयतामिति ।ततोऽस्य धनमाजह्रुः सर्वमेवोपजीविनः ॥ २० ॥
ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः ।द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्योऽभ्यदापयत् ॥ २१ ॥
तत्रासीत्पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः ।आ पञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत् ॥ २२ ॥
स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत् ।निर्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः ।उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ॥ २३ ॥
तमुवाच ततो रामः परिहाससमन्वितम् ।गवां सहस्रमप्येकं न तु विश्राणितं मया ।परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि ॥ २४ ॥
स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम् ।आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः ॥ २५ ॥
उवाच च ततो रामस्तं गार्ग्यमभिसान्त्वयन् ।मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम ॥ २६ ॥
ततः सभार्यस्त्रिजटो महामुनिर्गवामनीकं प्रतिगृह्य मोदितः ।यशोबलप्रीतिसुखोपबृंहिणीस्तदाशिषः प्रत्यवदन्महात्मनः ॥ २७ ॥
« »