Click on words to see what they mean.

दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु ।जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥ १ ॥
ततो गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधे ।मालादामभिरासक्ते सीतया समलंकृते ॥ २ ॥
ततः प्रासादहर्म्याणि विमानशिखराणि च ।अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् ॥ ३ ॥
न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः ।आरुह्य तस्मात्प्रासादान्दीनाः पश्यन्ति राघवम् ॥ ४ ॥
पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः ।ऊचुर्बहुविधा वाचः शोकोपहतचेतसः ॥ ५ ॥
यं यान्तमनुयाति स्म चतुरङ्गबलं महत् ।तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः ॥ ६ ॥
ऐश्वर्यस्य रसज्ञः सन्कामिनां चैव कामदः ।नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् ॥ ७ ॥
या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि ।तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥ ८ ॥
अङ्गरागोचितां सीतां रक्तचन्दन सेविनीम् ।वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम् ॥ ९ ॥
अद्य नूनं दशरथः सत्त्वमाविश्य भाषते ।न हि राजा प्रियं पुत्रं विवासयितुमर्हति ॥ १० ॥
निर्गुणस्यापि पुत्रस्या काथं स्याद्विप्रवासनम् ।किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ॥ ११ ॥
आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः ।राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम् ॥ १२ ॥
तस्मात्तस्योपघातेन प्रजाः परमपीडिताः ।औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् ॥ १३ ॥
पीडया पीडितं सर्वं जगदस्य जगत्पतेः ।मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः ॥ १४ ॥
ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः ।गच्छन्तमनुगच्छामो येन गच्छति राघवः ॥ १५ ॥
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ।एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥ १६ ॥
समुद्धृतनिधानानि परिध्वस्ताजिराणि च ।उपात्तधनधान्यानि हृतसाराणि सर्वशः ॥ १७ ॥
रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः ।अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥ १८ ॥
वनं नगरमेवास्तु येन गच्छति राघवः ।अस्माभिश्च परित्यक्तं पुरं संपद्यतां वनम् ॥ १९ ॥
बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः ।अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च ॥ २० ॥
इत्येवं विविधा वाचो नानाजनसमीरिताः ।शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसं ॥ २१ ॥
प्रतीक्षमाणोऽभिजनं तदार्तमनार्तरूपः प्रहसन्निवाथ ।जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः ॥ २२ ॥
तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन्वनमार्तरूपम् ।व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम् ॥ २३ ॥
पितुर्निदेशेन तु धर्मवत्सलो वनप्रवेशे कृतबुद्धिनिश्चयः ।स राघवः प्रेक्ष्य सुमन्त्रमब्रवीन्निवेदयस्वागमनं नृपाय मे ॥ २४ ॥
« »