Click on words to see what they mean.

तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने ।कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् ॥ १ ॥
अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः ।मयि जातो दशरथात्कथमुञ्छेन वर्तयेत् ॥ २ ॥
यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते ।कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् ॥ ३ ॥
क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम् ।गुणवान्दयितो राज्ञो राघवो यद्विवास्यते ॥ ४ ॥
त्वया विहीनामिह मां शोकाग्निरतुलो महान् ।प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये ॥ ५ ॥
कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति ।अहं त्वानुगमिष्यामि यत्र पुत्र गमिष्यसि ॥ ६ ॥
तथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः ।श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ ७ ॥
कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते ।भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ॥ ८ ॥
भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः ।स भवत्या न कर्तव्यो मनसापि विगर्हितः ॥ ९ ॥
यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः ।शुश्रूषा क्रियतां तावत्स हि धर्मः सनातनः ॥ १० ॥
एवमुक्ता तु रामेण कौसल्या शुभ दर्शना ।तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम् ॥ ११ ॥
एवमुक्तस्तु वचनं रामो धर्मभृतां वरः ।भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ १२ ॥
मया चैव भवत्या च कर्तव्यं वचनं पितुः ।राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः ॥ १३ ॥
इमानि तु महारण्ये विहृत्य नव पञ्च च ।वर्षाणि परमप्रीतः स्थास्यामि वचने तव ॥ १४ ॥
एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा ।उवाच परमार्ता तु कौसल्या पुत्रवत्सला ॥ १५ ॥
आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् ।नय मामपि काकुत्स्थ वनं वन्यं मृगीं यथा ।यदि ते गमने बुद्धिः कृता पितुरपेक्षया ॥ १६ ॥
तां तथा रुदतीं रामो रुदन्वचनमब्रवीत् ।जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च ।भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ॥ १७ ॥
भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः ।भवतीमनुवर्तेत स हि धर्मरतः सदा ॥ १८ ॥
यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ।श्रमं नावाप्नुयात्किंचिदप्रमत्ता तथा कुरु ॥ १९ ॥
व्रतोपवासनिरता या नारी परमोत्तमा ।भर्तारं नानुवर्तेत सा च पापगतिर्भवेत् ॥ २० ॥
शुश्रूषमेव कुर्वीत भर्तुः प्रियहिते रता ।एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः ॥ २१ ॥
पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः ।एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी ॥ २२ ॥
प्राप्स्यसे परमं कामं मयि प्रत्यागते सति ।यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् ॥ २३ ॥
एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा ।कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत् ।गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो ॥ २४ ॥
तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा ।उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकाङ्क्षिणी ॥ २५ ॥
« »