Click on words to see what they mean.

इति ब्रुवति रामे तु लक्ष्मणोऽधःशिरा मुहुः ।श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः ॥ १ ॥
तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभ ।निशश्वास महासर्पो बिलस्थ इव रोषितः ॥ २ ॥
तस्य दुष्प्रतिवीक्ष्यं तद्भ्रुकुटीसहितं तदा ।बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ॥ ३ ॥
अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः ।तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम् ॥ ४ ॥
अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत् ।अस्थाने संभ्रमो यस्य जातो वै सुमहानयम् ॥ ५ ॥
धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया ।कथं ह्येतदसंभ्रान्तस्त्वद्विधो वक्तुमर्हति ॥ ६ ॥
यथा दैवमशौण्डीरं शौण्डीरः क्षत्रियर्षभः ।किं नाम कृपणं दैवमशक्तमभिशंससि ॥ ७ ॥
पापयोस्ते कथं नाम तयोः शङ्का न विद्यते ।सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन्किं न बुध्यसे ॥ ८ ॥
लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् ।येनेयमागता द्वैधं तव बुद्धिर्महीपते ।स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि ॥ ९ ॥
यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् ।तथाप्युपेक्षणीयं ते न मे तदपि रोचते ॥ १० ॥
विक्लवो वीर्यहीनो यः स दैवमनुवर्तते ।वीराः संभावितात्मानो न दैवं पर्युपासते ॥ ११ ॥
दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् ।न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति ॥ १२ ॥
द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च ।दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति ॥ १३ ॥
अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः ।यद्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम् ॥ १४ ॥
अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम् ।प्रधावितमहं दैवं पौरुषेण निवर्तये ॥ १५ ॥
लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम् ।न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता ॥ १६ ॥
यैर्विवासस्तवारण्ये मिथो राजन्समर्थितः ।अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा ॥ १७ ॥
अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव ।अभिषेकविघातेन पुत्रराज्याय वर्तते ॥ १८ ॥
मद्बलेन विरुद्धाय न स्याद्दैवबलं तथा ।प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम ॥ १९ ॥
ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम् ।आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि ॥ २० ॥
पूर्वराजर्षिवृत्त्या हि वनवासो विधीयते ।प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने ॥ २१ ॥
स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया ।नैवमिच्छसि धर्मात्मन्राज्यं राम त्वमात्मनि ॥ २२ ॥
प्रतिजाने च ते वीर मा भूवं वीरलोकभाक् ।राज्यं च तव रक्षेयमहं वेलेव सागरम् ॥ २३ ॥
मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव ।अहमेको महीपालानलं वारयितुं बलात् ॥ २४ ॥
न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे ।नासिराबन्धनार्थाय न शराः स्तम्भहेतवः ॥ २५ ॥
अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम् ।न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम ॥ २६ ॥
असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा ।प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये ॥ २७ ॥
खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे ।हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही ॥ २८ ॥
खड्गधाराहता मेऽद्य दीप्यमाना इवाद्रयः ।पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः ॥ २९ ॥
बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने ।कथं पुरुषमानी स्यात्पुरुषाणां मयि स्थिते ॥ ३० ॥
बहुभिश्चैकमत्यस्यन्नेकेन च बहूञ्जनान् ।विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु ॥ ३१ ॥
अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति ।राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो ॥ ३२ ॥
अद्य चन्दनसारस्य केयूरामोक्षणस्य च ।वसूनां च विमोक्षस्य सुहृदां पालनस्य च ॥ ३३ ॥
अनुरूपाविमौ बाहू राम कर्म करिष्यतः ।अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे ॥ ३४ ॥
ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत्प्राणयशः सुहृज्जनैः ।यथा तवेयं वसुधा वशे भवेत्तथैव मां शाधि तवास्मि किंकरः ॥ ३५ ॥
विमृज्य बाष्पं परिसान्त्व्य चासकृत्स लक्ष्मणं राघववंशवर्धनः ।उवाच पित्र्ये वचने व्यवस्थितं निबोध मामेष हि सौम्य सत्पथः ॥ ३६ ॥
« »