Click on words to see what they mean.

जाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः ।उवाच परया युक्त्या स्वबुद्ध्या चाविपन्नया ॥ १ ॥
भवान्मे प्रियकामार्थं वचनं यदिहोक्तवान् ।अकार्यं कार्यसंकाशमपथ्यं पथ्यसंमितम् ॥ २ ॥
निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः ।मानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥ ३ ॥
कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।चारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम् ॥ ४ ॥
अनार्यस्त्वार्यसंकाशः शौचाद्धीनस्तथा शुचिः ।लक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव ॥ ५ ॥
अधर्मं धर्मवेषेण यदीमं लोकसंकरम् ।अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ ६ ॥
कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः ।बहु मंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥ ७ ॥
कस्य यास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।अनया वर्तमानोऽहं वृत्त्या हीनप्रतिज्ञया ॥ ८ ॥
कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्तते ।यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ॥ ९ ॥
सत्यमेवानृशंस्यं च राजवृत्तं सनातनम् ।तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ १० ॥
ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।सत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम् ॥ ११ ॥
उद्विजन्ते यथा सर्पान्नरादनृतवादिनः ।धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ १२ ॥
सत्यमेवेश्वरो लोके सत्यं पद्मा समाश्रिता ।सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ १३ ॥
दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।वेदाः सत्यप्रतिष्ठानास्तस्मात्सत्यपरो भवेत् ॥ १४ ॥
एकः पालयते लोकमेकः पालयते कुलम् ।मज्जत्येको हि निरय एकः स्वर्गे महीयते ॥ १५ ॥
सोऽहं पितुर्निदेशं तु किमर्थं नानुपालये ।सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः ॥ १६ ॥
नैव लोभान्न मोहाद्वा न चाज्ञानात्तमोऽन्वितः ।सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥ १७ ॥
असत्यसंधस्य सतश्चलस्यास्थिरचेतसः ।नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥ १८ ॥
प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् ।भारः सत्पुरुषाचीर्णस्तदर्थमभिनन्द्यते ॥ १९ ॥
क्षात्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।क्षुद्रौर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः ॥ २० ॥
कायेन कुरुते पापं मनसा संप्रधार्य च ।अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ २१ ॥
भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि ।स्वर्गस्थं चानुबध्नन्ति सत्यमेव भजेत तत् ॥ २२ ॥
श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम् ।आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥ २३ ॥
कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरोः ।भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥ २४ ॥
स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसंनिधौ ।प्रहृष्टमानसा देवी कैकेयी चाभवत्तदा ॥ २५ ॥
वनवासं वसन्नेवं शुचिर्नियतभोजनः ।मूलैः पुष्पैः फलैः पुण्यैः पितॄन्देवांश्च तर्पयन् ॥ २६ ॥
संतुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये ।अकुहः श्रद्दधानः सन्कार्याकार्यविचक्षणः ॥ २७ ॥
कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् ।अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥ २८ ॥
शतं क्रतूनामाहृत्य देवराट्त्रिदिवं गतः ।तपांस्युग्राणि चास्थाय दिवं याता महर्षयः ॥ २९ ॥
सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादितां च ।द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्तः ॥ ३० ॥
धर्मे रताः सत्पुरुषैः समेतास्तेजस्विनो दानगुणप्रधानाः ।अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः ॥ ३१ ॥
« »