Click on words to see what they mean.

अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः ।शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥ १ ॥
धृष्टिर्जयन्तो विजयः सिद्धार्थो अर्थसाधकः ।अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत् ॥ २ ॥
ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ ।वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ॥ ३ ॥
श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः ।कीर्तिमन्तः प्रणिहिता यथावचनकारिणः ॥ ४ ॥
तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः ।क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥ ५ ॥
तेषामविदितं किंचित्स्वेषु नास्ति परेषु वा ।क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥ ६ ॥
कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि ॥ ७ ॥
कोशसंग्रहणे युक्ता बलस्य च परिग्रहे ।अहितं चापि पुरुषं न विहिंस्युरदूषकम् ॥ ८ ॥
वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः ।शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ॥ ९ ॥
ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् ।सुतीक्ष्णदण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् ॥ १० ॥
शुचीनामेकबुद्धीनां सर्वेषां संप्रजानताम् ।नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥ ११ ॥
कश्चिन्न दुष्टस्तत्रासीत्परदाररतिर्नरः ।प्रशान्तं सर्वमेवासीद्राष्ट्रं पुरवरं च तत् ॥ १२ ॥
सुवाससः सुवेशाश्च ते च सर्वे सुशीलिनः ।हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥ १३ ॥
गुरौ गुणगृहीताश्च प्रख्याताश्च पराक्रमैः ।विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयात् ॥ १४ ॥
ईदृशैस्तैरमात्यैस्तु राजा दशरथोऽनघः ।उपपन्नो गुणोपेतैरन्वशासद्वसुंधराम् ॥ १५ ॥
अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् ।नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ॥ १६ ॥
तैर्मन्त्रिभिर्मन्त्रहितैर्निविष्टैर्वृतोऽनुरक्तैः कुशलैः समर्थैः ।स पार्थिवो दीप्तिमवाप युक्तस्तेजोमयैर्गोभिरिवोदितोऽर्कः ॥ १७ ॥
« »