Click on words to see what they mean.

तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः ।हृष्टरोमा महातेजाः शतानन्दो महातपाः ॥ १ ॥
गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः ।रामसंदर्शनादेव परं विस्मयमागतः ॥ २ ॥
स तौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ ।शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत् ॥ ३ ॥
अपि ते मुनिशार्दूल मम माता यशस्विनी ।दर्शिता राजपुत्राय तपो दीर्घमुपागता ॥ ४ ॥
अपि रामे महातेजो मम माता यशस्विनी ।वन्यैरुपाहरत्पूजां पूजार्हे सर्वदेहिनाम् ॥ ५ ॥
अपि रामाय कथितं यथावृत्तं पुरातनम् ।मम मातुर्महातेजो देवेन दुरनुष्ठितम् ॥ ६ ॥
अपि कौशिक भद्रं ते गुरुणा मम संगता ।माता मम मुनिश्रेष्ठ रामसंदर्शनादितः ॥ ७ ॥
अपि मे गुरुणा रामः पूजितः कुशिकात्मज ।इहागतो महातेजाः पूजां प्राप्य महात्मनः ॥ ८ ॥
अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज ।इहागतेन रामेण प्रयतेनाभिवादितः ॥ ९ ॥
तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः ।प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् ॥ १० ॥
नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया ।संगता मुनिना पत्नी भार्गवेणेव रेणुका ॥ ११ ॥
तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः ।शतानन्दो महातेजा रामं वचनमब्रवीत् ॥ १२ ॥
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ।विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् ॥ १३ ॥
अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभः ।विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम् ॥ १४ ॥
नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन ।गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः ॥ १५ ॥
श्रूयतां चाभिदास्यामि कौशिकस्य महात्मनः ।यथाबलं यथावृत्तं तन्मे निगदतः शृणु ॥ १६ ॥
राजाभूदेष धर्मात्मा दीर्घ कालमरिंदमः ।धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ॥ १७ ॥
प्रजापतिसुतस्त्वासीत्कुशो नाम महीपतिः ।कुशस्य पुत्रो बलवान्कुशनाभः सुधार्मिकः ॥ १८ ॥
कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रुतः ।गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ॥ १९ ॥
विश्वमित्रो महातेजाः पालयामास मेदिनीम् ।बहुवर्षसहस्राणि राजा राज्यमकारयत् ॥ २० ॥
कदाचित्तु महातेजा योजयित्वा वरूथिनीम् ।अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् ॥ २१ ॥
नगराणि च राष्ट्राणि सरितश्च तथा गिरीन् ।आश्रमान्क्रमशो राजा विचरन्नाजगामह ॥ २२ ॥
वसिष्ठस्याश्रमपदं नानापुष्पफलद्रुमम् ।नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥ २३ ॥
देवदानवगन्धर्वैः किंनरैरुपशोभितम् ।प्रशान्तहरिणाकीर्णं द्विजसंघनिषेवितम् ॥ २४ ॥
ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम् ।तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः ॥ २५ ॥
सततं संकुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिः ।अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा ॥ २६ ॥
फलमूलाशनैर्दान्तैर्जितरोषैर्जितेन्द्रियैः ।ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः ॥ २७ ॥
वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् ।ददर्श जयतां श्रेष्ठ विश्वामित्रो महाबलः ॥ २८ ॥
« »