Click on words to see what they mean.

प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः ।अभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे ॥ १ ॥
कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते ।उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ २ ॥
तस्यर्षेः परमोदारं वचः श्रुत्वा नृपात्मजौ ।स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥ ३ ॥
कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् ।अभिवाद्याभिसंहृष्टौ गमनायोपतस्थतुः ॥ ४ ॥
तौ प्रयाते महावीर्यौ दिव्यं त्रिपथगां नदीम् ।ददृशाते ततस्तत्र सरय्वाः संगमे शुभे ॥ ५ ॥
तत्राश्रमपदं पुण्यमृषीणामुग्रतेजसाम् ।बहुवर्षसहस्राणि तप्यतां परमं तपः ॥ ६ ॥
तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् ।ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ॥ ७ ॥
कस्यायमाश्रमः पुण्यः को न्वस्मिन्वसते पुमान् ।भगवञ्श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥ ८ ॥
तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुंगवः ।अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः ॥ ९ ॥
कन्दर्पो मूर्तिमानासीत्काम इत्युच्यते बुधैः ॥ १० ॥
तपस्यन्तमिह स्थाणुं नियमेन समाहितम् ।कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् ।धर्षयामास दुर्मेधा हुंकृतश्च महात्मना ॥ ११ ॥
दग्धस्य तस्य रौद्रेण चक्षुषा रघुनन्दन ।व्यशीर्यन्त शरीरात्स्वात्सर्वगात्राणि दुर्मतेः ॥ १२ ॥
तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना ।अशरीरः कृतः कामः क्रोधाद्देवेश्वरेण ह ॥ १३ ॥
अनङ्ग इति विख्यातस्तदा प्रभृति राघव ।स चाङ्गविषयः श्रीमान्यत्राङ्गं स मुमोच ह ॥ १४ ॥
तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा ।शिष्या धर्मपरा वीर तेषां पापं न विद्यते ॥ १५ ॥
इहाद्य रजनीं राम वसेम शुभदर्शन ।पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम् ॥ १६ ॥
तेषां संवदतां तत्र तपो दीर्घेण चक्षुषा ।विज्ञाय परमप्रीता मुनयो हर्षमागमन् ॥ १७ ॥
अर्घ्यं पाद्यं तथातिथ्यं निवेद्यकुशिकात्मजे ।रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् ॥ १८ ॥
सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् ।न्यवसन्सुसुखं तत्र कामाश्रमपदे तदा ॥ १९ ॥
« »