Click on words to see what they mean.

ततः प्रभाते विमले कृताह्निकमरिंदमौ ।विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ॥ १ ॥
ते च सर्वे महात्मानो मुनयः संशितव्रताः ।उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ॥ २ ॥
आरोहतु भवान्नावं राजपुत्रपुरस्कृतः ।अरिष्टं गच्छ पन्थानं मा भूत्कालस्य पर्ययः ॥ ३ ॥
विश्वामित्रस्तथेत्युक्त्वा तानृषीनभिपूज्य च ।ततार सहितस्ताभ्यां सरितं सागरं गमाम् ॥ ४ ॥
अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् ।वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः ॥ ५ ॥
राघवस्य वचः श्रुत्वा कौतूहल समन्वितम् ।कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ॥ ६ ॥
कैलासपर्वते राम मनसा निर्मितं सरः ।ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः ॥ ७ ॥
तस्मात्सुस्राव सरसः सायोध्यामुपगूहते ।सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ॥ ८ ॥
तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते ।वारिसंक्षोभजो राम प्रणामं नियतः कुरु ॥ ९ ॥
ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ ।तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ॥ १० ॥
स वनं घोरसंकाशं दृष्ट्वा नृपवरात्मजः ।अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुंगवम् ॥ ११ ॥
अहो वनमिदं दुर्गं झिल्लिकागणनादितम् ।भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारुतैः ॥ १२ ॥
नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवस्वनैः ।सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम् ॥ १३ ॥
धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः ।संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम् ॥ १४ ॥
तमुवाच महातेजा विश्वामित्रो महामुनिः ।श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम् ॥ १५ ॥
एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम ।मलदाश्च करूषाश्च देवनिर्माणनिर्मितौ ॥ १६ ॥
पुरा वृत्रवधे राम मलेन समभिप्लुतम् ।क्षुधा चैव सहस्राक्षं ब्रह्महत्या यदाविशत् ॥ १७ ॥
तमिन्द्रं स्नापयन्देवा ऋषयश्च तपोधनाः ।कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन् ॥ १८ ॥
इह भूम्यां मलं दत्त्वा दत्त्वा कारूषमेव च ।शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे ॥ १९ ॥
निर्मलो निष्करूषश्च शुचिरिन्द्रो यदाभवत् ।ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम् ॥ २० ॥
इमौ जनपदौ स्थीतौ ख्यातिं लोके गमिष्यतः ।मलदाश्च करूषाश्च ममाङ्गमलधारिणौ ॥ २१ ॥
साधु साध्विति तं देवाः पाकशासनमब्रुवन् ।देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता ॥ २२ ॥
एतौ जनपदौ स्थीतौ दीर्घकालमरिंदम ।मलदाश्च करूषाश्च मुदितौ धनधान्यतः ॥ २३ ॥
कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी ।बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् ॥ २४ ॥
ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः ।मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः ॥ २५ ॥
इमौ जनपदौ नित्यं विनाशयति राघव ।मलदांश्च करूषांश्च ताटका दुष्टचारिणी ॥ २६ ॥
सेयं पन्थानमावार्य वसत्यत्यर्धयोजने ।अत एव च गन्तव्यं ताटकाया वनं यतः ॥ २७ ॥
स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् ।मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः ॥ २८ ॥
न हि कश्चिदिमं देशं शक्रोत्यागन्तुमीदृशम् ।यक्षिण्या घोरया राम उत्सादितमसह्यया ॥ २९ ॥
एतत्ते सर्वमाख्यातं यथैतद्दरुणं वनम् ।यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते ॥ ३० ॥
« »