Click on words to see what they mean.

उत्तरमेघः

विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् ।अन्तस्तोयं मणिमयभुवस् तुङ्गम् अभ्रंलिहाग्राः प्रासादास् त्वां तुलयितुम् अलं यत्र तैस् तैर् विशेषैः ॥ १ ॥
हस्ते लीलाकमलम् अलके बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्डुताम् आनने श्रीः ।चूडापाशे नवकुरवकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ २ ॥
यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः ।केकोत्कण्ठा भुवनशिखिनो नित्यभास्वत्कलापा नित्यज्योत्स्नाः प्रहिततमोवृत्तिरम्याः प्रदोषाः ॥ ३ ॥
आनन्दोत्थं नयनसलिलम्यत्र नान्यैर् निमित्तैर् नान्यस् तापं कुसुमशरजाद् इष्टसंयोगसाध्यात् ।नाप्य् अन्यस्मात् प्रणयकलहाद् विप्रयोगोपपत्तिर् वित्तेशानां न च खलु वयो यौवनाद् अन्यद् अस्ति ॥ ४ ॥
यस्यां यक्षाः सितमणिमयान्य् एत्य हर्म्यस्थलानि ज्योतिश्छायाकुसुमरचितान्य् उत्तमस्त्रीसहायाः ।आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व् आहतेषु ॥ ५ ॥
मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिर् मन्दाराणाम् अनुतटरुहां छायया वारितोष्णाः ।अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः संक्रीडन्ते मणिभिरमरप्रार्थितया यत्र कन्याः ॥ ६ ॥
नीवीबन्धोच्छ्वासितशिथिलं यत्र बिम्बाधराणां क्षौमं रागादनिभृतकरेष्व् आक्षिपत्सु प्रियेषु ।अर्चिस्तुङ्गान् अभिमुखम् अपि प्राप्य रत्नप्रदीपान् ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ७ ॥
नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीर् आलेख्यानां सलिलकणिकादोषम् उत्पाद्य सद्यः ।शङ्कास्पृष्टा इव जलमुचस् त्वादृशा जालमार्गैर् धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ ८ ॥
यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गितानाम् अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ।त्वत्संरोधापगमविशदश् चन्द्रपादैर् निशीथे व्यालुम्पन्ति स्फुटजललवस्यन्दिनश् चन्द्रकान्ताः ॥ ९ ॥
अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठैर् उद्गायद्भिर् धनपतियशः किंनरैर् यत्र सार्धम् ।वैभ्राजाख्यं विबुधवनितावारमुख्यसहाया बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥ १० ॥
गत्युत्कम्पाद् अलकपतितैर् यत्र मन्दारपुष्पैः पुत्रच्छेदैः कनककमलैः कर्णविस्रंशिभिश् च ।मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश् च हारैर् नैशो मार्गः सवितुर् उदये सूच्यते कामिनीनाम् ॥ ११ ॥
वासश् चित्रं मधु नयनयोर् विभ्रमादेशदक्षं पुष्पोद्भेदं सह किसलयैर् भूषणानां विकल्पम् ।लाक्षारागं चरणकमलन्यासयोग्यं च यस्याम् एकः सूते सकलम् अबलामण्डनं कल्पवृक्षः ॥ १२ ॥
पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः शैलोदग्रास् त्वम् इव करिणो वृष्टिमन्तः प्रभेदात् ।योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः प्रत्यादिष्टाभरणरुचयश् चन्द्रहासव्रणाङ्कैः ॥ १३ ॥
मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं प्रायश् चापं न वहति भयान् मन्मथः षट्पदज्यम् ।सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्व् अमोघैस् तस्यारम्भश् चतुरवनिताविभ्रमैर् एव सिद्धः ॥ १४ ॥
तत्रागारं धनपतिगृहान् उत्तरेणास्मदीयं दूराल् लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ।यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः ॥ १५ ॥
वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः ।यस्यास् तोये कृतवसतयो मानसं संनिकृष्टं नाध्यास्यन्ति व्यपगतशुचस् त्वाम् अपि प्रेक्ष्य हंसाः ॥ १६ ॥
तस्यास् तीरे रचितशिखरः पेशलैर् इन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः ।मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तम् एव स्मरामि ॥ १७ ॥
रक्ताशोकश् चलकिसलयः केसरश् चात्र कान्तः प्रत्यासन्नौ कुरुवकवृतेर् माधवीमण्डपस्य ।एकः सख्यास् तव सह मया वामपादाभिलाषी काङ्क्षत्य् अन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ १८ ॥
तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर् मूले बद्धा मणिभिर् अनतिप्रौढवंशप्रकाशैः ।तालैः शिञ्जावलयसुभगैर् नर्तितः कान्तया मे याम् अध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः ॥ १९ ॥
एभिः साधो हृदयनिहितैर् लक्षणैर् लक्षयेथा द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ।क्षामच्छायां भवनम् अधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ २० ॥
गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः ।अर्हस्य् अन्तर्भवनपतितां कर्तुम् अल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ २१ ॥
तन्वी श्यामा शिखरीदशना पक्वबिम्बाधरौष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।श्रोणीभाराद् अलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद् युवतीविषये सृष्टिर् आद्यैव धातुः ॥ २२ ॥
तां जानीथाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीम् इवैकाम् ।गाढोत्कण्ठां गुरुषु दिवसेष्व् एषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ २३ ॥
नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया निःश्वासानाम् अशिशिरतया भिन्नवर्णाधरोष्ठम् ।हस्तन्यस्तं मुखम् असकलव्यक्ति लम्बालकत्वाद् इन्दोर् दैन्यं त्वदनुसरणक्लिष्टकान्तेर् बिभर्ति ॥ २४ ॥
आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां कच्चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ २५ ॥
उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयम् उद्गातुकामा ।तन्त्रीम् आर्द्रां नयनसलिलैः सारयित्वा कथंचिद् भूयो भूयः स्वयम् अपि कृतां मूर्च्छनां विस्मरन्ती ॥ २६ ॥
शेषान् मासान् विरहदिवासस्थापितस्यावधेर् वा विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः ।सम्भोगं वा हृदयनिहितारम्भम् आस्वादयन्ती प्रायेणैते रमणविरहेष्व् अङ्गनानां विनोदाः ॥ २७ ॥
सव्यापारम् अहनि न तथा पीडयेद् विप्रयोगः शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।मत्सन्देशः सुखयितुम् अलं पश्य साध्वीं निशीथे ताम् उन्निद्राम् अवनिशयनां सौधवातायनस्थः ॥ २८ ॥
आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां प्राचीमूले तनुम् इव कलामात्रशेषां हिमांशोः ।नीता रात्रिः क्षण इव मया सार्धम् इच्छारतैर् या ताम् एवोष्णैर् विरहमहतीम् अश्रुभिर् यापयन्तीम् ॥ २९ ॥
पादान् इन्दोरमृतशिशिराञ्जलमार्गप्रविष्टान् पूर्वप्रीत्या गतमभुमुखं संनिवृत्तं तथैव ।चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं साभ्रेऽह्नीव स्थलकमलिनी न प्रभुद्धां न सुप्ताम् ॥ ३० ॥
निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात् परुषमलकं नूनमागण्ण्दलम्बम् ।मत्संभोगः कथमुपनमेत् स्वप्नजोऽअपीति निद्राम् आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशम् ॥ ३१ ॥
आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।स्पर्शक्लिष्टाम् अयमितनखेनासकृत्सारयन्तीं गण्डाभोगात् कठिनविषमाम् एकवेणीं करेण ॥ ३२ ॥
सा संन्यस्ताभरणम् अबला पेशलं धारयन्ती शय्योत्सङ्गे निहितम् असकृद् दुःखदुःखेन गात्रम् ।त्वाम् अप्य् अस्रं नवजलमयं मोचयिष्यत्य् अवश्यं प्रायः सर्वो भवति करुणावृत्तिर् आर्द्रान्तरात्मा ॥ ३३ ॥
जाने सख्यास् तव मयि मनः संभृतस्नेहमस्माद् इत्थंभूतां प्रथमविरहे ताम् अहं तर्कयामि ।वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलम् अचिराद् भ्रातर् उक्तं मया यत् ॥ ३४ ॥
रुद्धापाङ्गप्रसरम् अलकैर् अञ्जनस्नेहशून्यं प्रत्यादेशाद् अपि च मधुनो विस्मृतभ्रूविलासम् ।त्वय्य् आसन्ने नयनम् उपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाच् चलकुवलयश्रीतुलाम् एष्यतीति ॥ ३५ ॥
वामश् चास्याः कररुहपदैर् मुच्यमानो मदीयैर् मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ।संभोगान्ते मम समुचितो हस्तसंवाहमानां यास्यत्य् ऊरुः सरसकदलीस्तम्भगौरश् चलत्वम् ॥ ३६ ॥
तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ।मा भूद् अस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचित् सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ ३७ ॥
ताम् उत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां समम् अभिनवैर् जालकैर् मालतीनाम् ।विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरः स्तनितवचनैर् मानिनीं प्रक्रमेथाः ॥ ३८ ॥
भर्तुर् मित्रं प्रियम् अविधवे विद्धि माम् अम्बुवाहं तत्संदेशैर् हृदयनिहितैर् आगतं त्वत्समीपम् ।यो वृन्दानि त्वरयति पथि श्रम्यतां प्रोषितानां मन्द्रस्निग्धैर् ध्वनिभिर् अबलावेणिमोक्षोत्सुकानि ॥ ३९ ॥
इत्य् आख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वाम् उत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैव ।श्रोष्यत्य् अस्मात् परम् अवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः संगमात् किंचिद् ऊनः ॥ ४० ॥
ताम् आयुष्मन् मम च वचनाद् आत्मनश् चोपकर्तुं ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः ।अव्यापन्नः कुशलम् अबले पृच्छति त्वां वियुक्तः पूर्वाभाष्यं सुलभविपदां प्राणिनाम् एतद् एव ॥ ४१ ॥
अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्रेणाश्रुद्रुतम् अविरतोत्कण्ठम् उत्कण्ठितेन ।उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती संकल्पैस् तैर् विशति विधिना वैरिणा रुद्धमार्गः ॥ ४२ ॥
शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात् कर्णे लोलः कथयितुम् अभूद् आननस्पर्शलोभात् ।सो ऽतिक्रान्तः श्रवणविषयं लोचनाभ्याम् अदृष्टस् त्वाम् उत्कण्ठाविरचितपदं मन्मुखेनेदम् आह ॥ ४३ ॥
श्यामास्व् अङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् ।उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्मिन् क्वचिद् अपि न ते चण्डि सादृश्यम् अस्ति ॥ ४४ ॥
त्वाम् आलिख्य प्रणयकुपितां धातुरागैः शिलायाम् आत्मानं ते चरणपतितं यावद् इच्छामि कर्तुम् ।अस्रैस् तावन् मुहुर् उपचितैर् दृष्टिर् आलुप्यते मे क्रूरस् तस्मिन्न् अपि न सहते संगमं नौ कृतान्तः ॥ ४५ ॥
माम् आकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर् लब्धायास् ते कथम् अपि मया स्वप्नसन्दर्शनेषु ।पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास् तरुकिसलयेष्व् अश्रुलेशाः पतन्ति ॥ ४६ ॥
भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वं स्पृष्टं यदि किल भवेद् अङ्गम् एभिस् तवेति ॥ ४७ ॥
संक्षिप्यन्ते क्षन इव कथं दीर्घयामा त्रियामा सर्वावस्थास्व् अहर् अपि कथं मन्दमन्दातपं स्यात् ।इत्थं चेतश् चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतम् अशरणं त्वद्वियोगव्यथाभिः ॥ ४८ ॥
नन्व् आत्मानं बहु विगणयन्न् आत्मनैवावलम्बे तत्कल्याणि त्वम् अपि नितरां मा गमः कातरत्वम् ।कस्यात्यन्तं सुखम् उपनतं दुःखम् एकान्ततो वा नीचैर् गच्छत्य् उपरि च दशा चक्रनेमिक्रमेण ॥ ४९ ॥
शापान्तो मे भुजगशयनाद् उत्थिते शार्ङ्गपाणौ शेषान् मासान् गमय चतुरो लोचने मीलयित्वा ।पश्चाद् आवां विरहगुणितं तं तम् आत्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ५० ॥
भूयश्चाह त्वम् अपि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किम् अपि रुदती सस्वरं विप्रबुद्धा ।सान्तर्हासं कथितम् असकृत् पृच्छतश् च त्वया मे दृष्टः स्वप्ने कितव रमयन् काम् अपि त्वं मयेति ॥ ५१ ॥
एतस्मान् मां कुशलिनम् अभिज्ञानदानाद् विदित्वा मा कौलीनाद् असितनयने मय्य् अविश्वासिनी भूः ।स्नेहान् आहुः किम् अपि विरहे ध्वंसिनस् ते त्व् अभोगाद् इष्टे वस्तुन्य् उपचितरसाः प्रेमराशीभवन्ति ॥ ५२ ॥
आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते शैलाद् आशु त्रिनयनवृषोत्खातकूटान् निवृत्तः ।साभिज्ञानप्रहितकुशलैस् तद्वचोभिर् ममापि प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ ५३ ॥
कच्चित् सौम्य व्यवसितम् इदं बन्धुकृत्यं त्वया मे प्रत्यादेशान् न खलु भवतो धीरतां कल्पयामि ।निःशब्दो ऽपि प्रदिशसि जलं याचितश् चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सताम् ईप्सितार्थक्रियैव ॥ ५४ ॥
एतत् कृत्वा प्रियम् अनुचितप्रार्थनावर्तिनो मेसौहार्दाद् वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।इष्टान् देशाञ् जलद विचर प्रावृषा संभृतश्रीर्मा भूद् एवं क्षणम् अपि च ते विद्युता विप्रयोगः ॥ ५५ ॥
« »