Click on words to see what they mean.

संजय उवाच ।एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः ।युधिष्ठिरस्य संक्रुद्धो वासुदेवोऽब्रवीदिदम् ॥ १ ॥
यदि नाम ह्ययं युद्धे वरयेत्त्वां युधिष्ठिर ।अर्जुनं नकुलं वापि सहदेवमथापि वा ॥ २ ॥
किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम् ।एकमेव निहत्याजौ भव राजा कुरुष्विति ॥ ३ ॥
एतेन हि कृता योग्या वर्षाणीह त्रयोदश ।आयसे पुरुषे राजन्भीमसेनजिघांसया ॥ ४ ॥
कथं नाम भवेत्कार्यमस्माभिर्भरतर्षभ ।साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम ॥ ५ ॥
नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे ।ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः ॥ ६ ॥
तदिदं द्यूतमारब्धं पुनरेव यथा पुरा ।विषमं शकुनेश्चैव तव चैव विशां पते ॥ ७ ॥
बली भीमः समर्थश्च कृती राजा सुयोधनः ।बलवान्वा कृती वेति कृती राजन्विशिष्यते ॥ ८ ॥
सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः ।न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम् ॥ ९ ॥
को नु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा ।पणित्वा चैकपाणेन रोचयेदेवमाहवम् ॥ १० ॥
न हि पश्यामि तं लोके गदाहस्तं नरोत्तमम् ।युध्येद्दुर्योधनं संख्ये कृतित्वाद्धि विशेषयेत् ॥ ११ ॥
फल्गुनं वा भवन्तं वा माद्रीपुत्रावथापि वा ।न समर्थानहं मन्ये गदाहस्तस्य संयुगे ॥ १२ ॥
स कथं वदसे शत्रुं युध्यस्व गदयेति ह ।एकं च नो निहत्याजौ भव राजेति भारत ॥ १३ ॥
वृकोदरं समासाद्य संशयो विजये हि नः ।न्यायतो युध्यमानानां कृती ह्येष महाबलः ॥ १४ ॥
भीम उवाच ।मधुसूदन मा कार्षीर्विषादं यदुनन्दन ।अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम् ॥ १५ ॥
अहं सुयोधनं संख्ये हनिष्यामि न संशयः ।विजयो वै ध्रुवं कृष्ण धर्मराजस्य दृश्यते ॥ १६ ॥
अध्यर्धेन गुणेनेयं गदा गुरुतरी मम ।न तथा धार्तराष्ट्रस्य मा कार्षीर्माधव व्यथाम् ॥ १७ ॥
सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि ।योधयेयं रणे हृष्टः किमुताद्य सुयोधनम् ॥ १८ ॥
संजय उवाच ।तथा संभाषमाणं तु वासुदेवो वृकोदरम् ।हृष्टः संपूजयामास वचनं चेदमब्रवीत् ॥ १९ ॥
त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः ।निहतारिः स्वकां दीप्तां श्रियं प्राप्तो न संशयः ॥ २० ॥
त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे ।राजानो राजपुत्राश्च नागाश्च विनिपातिताः ॥ २१ ॥
कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा ।त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन ॥ २२ ॥
हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम् ।धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः ॥ २३ ॥
त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति ।त्वमस्य सक्थिनी भङ्क्त्वा प्रतिज्ञां पारयिष्यसि ॥ २४ ॥
यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्रजः ।कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा ॥ २५ ॥
ततस्तु सात्यकी राजन्पूजयामास पाण्डवम् ।विविधाभिश्च तां वाग्भिः पूजयामास माधवः ॥ २६ ॥
पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः ।तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन् ॥ २७ ॥
ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत् ।सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥ २८ ॥
अहमेतेन संगम्य संयुगे योद्धुमुत्सहे ।न हि शक्तो रणे जेतुं मामेष पुरुषाधमः ॥ २९ ॥
अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम् ।सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः ॥ ३० ॥
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् ।निहत्य गदया पापमद्य राजन्सुखी भव ॥ ३१ ॥
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्ये तवानघ ।प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः ॥ ३२ ॥
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् ।स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ॥ ३३ ॥
इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान् ।उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ॥ ३४ ॥
तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम् ।निर्यूथमिव मातङ्गं समहृष्यन्त पाण्डवाः ॥ ३५ ॥
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् ।भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत् ॥ ३६ ॥
राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम् ।स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ॥ ३७ ॥
द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला ।द्यूते यद्विजितो राजा शकुनेर्बुद्धिनिश्चयात् ॥ ३८ ॥
यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि ।अनागःसु च पार्थेषु तस्य पश्य महत्फलम् ॥ ३९ ॥
त्वत्कृते निहतः शेते शरतल्पे महायशाः ।गाङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः ॥ ४० ॥
हतो द्रोणश्च कर्णश्च हतः शल्यः प्रतापवान् ।वैरस्य चादिकर्तासौ शकुनिर्निहतो युधि ॥ ४१ ॥
भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः ।राजानश्च हताः शूराः समरेष्वनिवर्तिनः ॥ ४२ ॥
एते चान्ये च निहता बहवः क्षत्रियर्षभाः ।प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः ॥ ४३ ॥
अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः ।त्वामप्यद्य हनिष्यामि गदया नात्र संशयः ॥ ४४ ॥
अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप ।राज्याशां विपुलां राजन्पाण्डवेषु च दुष्कृतम् ॥ ४५ ॥
दुर्योधन उवाच ।किं कत्थितेन बहुधा युध्यस्वाद्य मया सह ।अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर ॥ ४६ ॥
किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम् ।हिमवच्छिखराकारां प्रगृह्य महतीं गदाम् ॥ ४७ ॥
गदिनं कोऽद्य मां पाप जेतुमुत्सहते रिपुः ।न्यायतो युध्यमानस्य देवेष्वपि पुरंदरः ॥ ४८ ॥
मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम् ।दर्शयस्व बलं युद्धे यावत्तत्तेऽद्य विद्यते ॥ ४९ ॥
तस्य तद्वचनं श्रुत्वा पाञ्चालाः सहसृञ्जयाः ।सर्वे संपूजयामासुस्तद्वचो विजिगीषवः ॥ ५० ॥
तं मत्तमिव मातङ्गं तलशब्देन मानवाः ।भूयः संहर्षयामासू राजन्दुर्योधनं नृपम् ॥ ५१ ॥
बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् ।शस्त्राणि संप्रदीप्यन्ते पाण्डवानां जयैषिणाम् ॥ ५२ ॥
« »