Click on words to see what they mean.

संजय उवाच ।तं तु यान्तं महावेगैरश्वैः कपिवरध्वजम् ।युद्धायाभ्यद्रवन्वीराः कुरूणां नवती रथाः ।परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम् ॥ १ ॥
कृष्णः श्वेतान्महावेगानश्वान्कनकभूषणान् ।मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति ॥ २ ॥
ततः कर्णरथं यान्तमरीन्घ्नन्तं धनंजयम् ।बाणवर्षैरभिघ्नन्तः संशप्तकरथा ययुः ॥ ३ ॥
त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान् ।जघान नवतिं वीरानर्जुनो निशितैः शरैः ॥ ४ ॥
तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना ।सविमाना यथा सिद्धाः स्वर्गात्पुण्यक्षये तथा ॥ ५ ॥
ततः सरथनागाश्वाः कुरवः कुरुसत्तम ।निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम् ॥ ६ ॥
तदायस्तममुक्तास्त्रमुदीर्णवरवारणम् ।पुत्राणां ते महत्सैन्यं समरौत्सीद्धनंजयः ॥ ७ ॥
शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः ।प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम् ॥ ८ ॥
तां कुरूणां प्रविततां शस्त्रवृष्टिं समुद्यताम् ।व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः ॥ ९ ॥
ततो म्लेच्छाः स्थितैर्मत्तैस्त्रयोदशशतैर्गजैः ।पार्श्वतोऽभ्यहनन्पार्थं तव पुत्रस्य शासनात् ॥ १० ॥
कर्णिनालीकनाराचैस्तोमरैः प्रासशक्तिभिः ।कम्पनैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन् ॥ ११ ॥
तामस्त्रवृष्टिं प्रहितां द्विपस्थैर्यवनैः स्मयन् ।चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः ॥ १२ ॥
अथ तान्द्विरदान्सर्वान्नानालिङ्गैर्महाशरैः ।सपताकान्सहारोहान्गिरीन्वज्रैरिवाभिनत् ॥ १३ ॥
ते हेमपुङ्खैरिषुभिराचिता हेममालिनः ।हताः पेतुर्महानागाः साग्निज्वाला इवाद्रयः ॥ १४ ॥
ततो गाण्डीवनिर्घोषो महानासीद्विशां पते ।स्तनतां कूजतां चैव मनुष्यगजवाजिनाम् ॥ १५ ॥
कुञ्जराश्च हता राजन्प्राद्रवंस्ते समन्ततः ।अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥ १६ ॥
रथा हीना महाराज रथिभिर्वाजिभिस्तथा ।गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः ॥ १७ ॥
अश्वारोहा महाराज धावमानास्ततस्ततः ।तत्र तत्रैव दृश्यन्ते पतिताः पार्थसायकैः ॥ १८ ॥
तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत ।यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि ॥ १९ ॥
ततस्त्र्यङ्गेण महता बलेन भरतर्षभ ।दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम् ॥ २० ॥
हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान् ।जवेनाभ्यद्रवद्राजन्धनंजयरथं प्रति ॥ २१ ॥
ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम् ।दृष्ट्वा यदर्जुनं भीमो जगाम भ्रातरं प्रति ॥ २२ ॥
हतावशिष्टांस्तुरगानर्जुनेन महाजवान् ।भीमो व्यधमदभ्रान्तो गदापाणिर्महाहवे ॥ २३ ॥
कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम् ।प्राकाराट्टपुरद्वारदारणीमतिदारुणाम् ॥ २४ ॥
ततो गदां नृनागाश्वेष्वाशु भीमो व्यवासृजत् ।सा जघान बहूनश्वानश्वारोहांश्च मारिष ॥ २५ ॥
कांस्यायसतनुत्रांस्तान्नरानश्वांश्च पाण्डवः ।पोथयामास गदया सशब्दं तेऽपतन्हताः ॥ २६ ॥
हत्वा तु तद्गजानीकं भीमसेनो महाबलः ।पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमन्वगात् ॥ २७ ॥
हतं पराङ्मुखप्रायं निरुत्साहं परं बलम् ।व्यालम्बत महाराज प्रायशः शस्त्रवेष्टितम् ॥ २८ ॥
विलम्बमानं तत्सैन्यमप्रगल्भमवस्थितम् ।दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः प्राणतापनैः ॥ २९ ॥
ततः कुरूणामभवदार्तनादो महामृधे ।रथाश्वनागासुहरैर्वध्यतामर्जुनेषुभिः ॥ ३० ॥
हाहाकृतं भृशं तस्थौ लीयमानं परस्परम् ।अलातचक्रवत्सैन्यं तदाभ्रमत तावकम् ॥ ३१ ॥
आदीप्तं तव तत्सैन्यं शरैश्छिन्नतनुच्छदम् ।आसीत्स्वशोणितक्लिन्नं फुल्लाशोकवनं यथा ॥ ३२ ॥
तद्दृष्ट्वा कुरवस्तत्र विक्रान्तं सव्यसाचिनः ।निराशाः समपद्यन्त सर्वे कर्णस्य जीविते ॥ ३३ ॥
अविषह्यं तु पार्थस्य शरसंपातमाहवे ।मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना ॥ ३४ ॥
ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः ।प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम् ॥ ३५ ॥
अभ्यद्रवत तान्पार्थः किरञ्शरशतान्बहून् ।हर्षयन्पाण्डवान्योधान्भीमसेनपुरोगमान् ॥ ३६ ॥
पुत्रास्तु ते महाराज जग्मुः कर्णरथं प्रति ।अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा ॥ ३७ ॥
कुरवो हि महाराज निर्विषाः पन्नगा इव ।कर्णमेवोपलीयन्त भयाद्गाण्डीवधन्वनः ॥ ३८ ॥
यथा सर्वाणि भूतानि मृत्योर्भीतानि भारत ।धर्ममेवोपलीयन्ते कर्मवन्ति हि यानि च ॥ ३९ ॥
तथा कर्णं महेष्वासं पुत्रास्तव नराधिप ।उपालीयन्त संत्रासात्पाण्डवस्य महात्मनः ॥ ४० ॥
ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान् ।मा भैष्टेत्यब्रवीत्कर्णो ह्यभितो मामितेति च ॥ ४१ ॥
संभग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम् ।धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया ।पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः ॥ ४२ ॥
ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः ।कर्णं ववर्षुर्बाणौघैर्यथा मेघा महीधरम् ॥ ४३ ॥
ततः शरसहस्राणि कर्णमुक्तानि मारिष ।व्ययोजयन्त पाञ्चालान्प्राणैः प्राणभृतां वर ॥ ४४ ॥
ततो रणो महानासीत्पाञ्चालानां विशां पते ।वध्यतां सूतपुत्रेण मित्रार्थेऽमित्रघातिनाम् ॥ ४५ ॥
« »