Click on words to see what they mean.

संजय उवाच ।तेषामनीकानि बृहद्ध्वजानि रणे समृद्धानि समागतानि ।गर्जन्ति भेरीनिनदोन्मुखानि मेघैर्यथा मेघगणास्तपान्ते ॥ १ ॥
महागजाभ्राकुलमस्त्रतोयं वादित्रनेमीतलशब्दवच्च ।हिरण्यचित्रायुधवैद्युतं च महारथैरावृतशब्दवच्च ॥ २ ॥
तद्भीमवेगं रुधिरौघवाहि खड्गाकुलं क्षत्रियजीववाहि ।अनार्तवं क्रूरमनिष्टवर्षं बभूव तत्संहरणं प्रजानाम् ॥ ३ ॥
रथान्ससूतान्सहयान्गजांश्च सर्वानरीन्मृत्युवशं शरौघैः ।निन्ये हयांश्चैव तथा ससादीन्पदातिसंघांश्च तथैव पार्थः ॥ ४ ॥
कृपः शिखण्डी च रणे समेतौ दुर्योधनं सात्यकिरभ्यगच्छत ।श्रुतश्रवा द्रोणसुतेन सार्धं युधामन्युश्चित्रसेनेन चापि ॥ ५ ॥
कर्णस्य पुत्रस्तु रथी सुषेणं समागतः सृञ्जयांश्चोत्तमौजाः ।गान्धारराजं सहदेवः क्षुधार्तो महर्षभं सिंह इवाभ्यधावत् ॥ ६ ॥
शतानीको नाकुलिः कर्णपुत्रं युवा युवानं वृषसेनं शरौघैः ।समार्दयत्कर्णसुतश्च वीरः पाञ्चालेयं शरवर्षैरनेकैः ॥ ७ ॥
रथर्षभः कृतवर्माणमार्च्छन्माद्रीपुत्रो नकुलश्चित्रयोधी ।पाञ्चालानामधिपो याज्ञसेनिः सेनापतिं कर्णमार्च्छत्ससैन्यम् ॥ ८ ॥
दुःशासनो भारत भारती च संशप्तकानां पृतना समृद्धा ।भीमं रणे शस्त्रभृतां वरिष्ठं तदा समार्च्छत्तमसह्यवेगम् ॥ ९ ॥
कर्णात्मजं तत्र जघान शूरस्तथाच्छिनच्चोत्तमौजाः प्रसह्य ।तस्योत्तमाङ्गं निपपात भूमौ निनादयद्गां निनदेन खं च ॥ १० ॥
सुषेणशीर्षं पतितं पृथिव्यां विलोक्य कर्णोऽथ तदार्तरूपः ।क्रोधाद्धयांस्तस्य रथं ध्वजं च बाणैः सुधारैर्निशितैर्न्यकृन्तत् ॥ ११ ॥
स तूत्तमौजा निशितैः पृषत्कैर्विव्याध खड्गेन च भास्वरेण ।पार्ष्णिं हयांश्चैव कृपस्य हत्वा शिखण्डिवाहं स ततोऽभ्यरोहत् ॥ १२ ॥
कृपं तु दृष्ट्वा विरथं रथस्थो नैच्छच्छरैस्ताडयितुं शिखण्डी ।तं द्रौणिरावार्य रथं कृपं स्म समुज्जह्रे पङ्कगतां यथा गाम् ॥ १३ ॥
हिरण्यवर्मा निशितैः पृषत्कैस्तवात्मजानामनिलात्मजो वै ।अतापयत्सैन्यमतीव भीमः काले शुचौ मध्यगतो यथार्कः ॥ १४ ॥
« »