Click on words to see what they mean.

संजय उवाच ।कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनंजयः ।प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः ॥ १ ॥
तं तु शोकेन संतप्तं स्वप्ने कपिवरध्वजम् ।आससाद महातेजा ध्यायन्तं गरुडध्वजः ॥ २ ॥
प्रत्युत्थानं तु कृष्णस्य सर्वावस्थं धनंजयः ।नालोपयत धर्मात्मा भक्त्या प्रेम्णा च सर्वदा ॥ ३ ॥
प्रत्युत्थाय च गोविन्दं स तस्मायासनं ददौ ।न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात्तदा ॥ ४ ॥
ततः कृष्णो महातेजा जानन्पार्थस्य निश्चयम् ।कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत् ॥ ५ ॥
मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः ।कालः सर्वाणि भूतानि नियच्छति परे विधौ ॥ ६ ॥
किमर्थं च विषादस्ते तद्ब्रूहि वदतां वर ।न शोचितव्यं विदुषा शोकः कार्यविनाशनः ॥ ७ ॥
शोचन्नन्दयते शत्रून्कर्शयत्यपि बान्धवान् ।क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि ॥ ८ ॥
इत्युक्तो वासुदेवेन बीभत्सुरपराजितः ।आबभाषे तदा विद्वानिदं वचनमर्थवत् ॥ ९ ॥
मया प्रतिज्ञा महती जयद्रथवधे कृता ।श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव ॥ १० ॥
मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत ।पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः ॥ ११ ॥
दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः ।प्रतिज्ञायां च हीनायां कथं जीवेत मद्विधः ॥ १२ ॥
दुःखोपायस्य मे वीर विकाङ्क्षा परिवर्तते ।द्रुतं च याति सविता तत एतद्ब्रवीम्यहम् ॥ १३ ॥
शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः ।संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः ॥ १४ ॥
इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः ।हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे वृतः ॥ १५ ॥
पार्थ पाशुपतं नाम परमास्त्रं सनातनम् ।येन सर्वान्मृधे दैत्याञ्जघ्ने देवो महेश्वरः ॥ १६ ॥
यदि तद्विदितं तेऽद्य श्वो हन्तासि जयद्रथम् ।अथ ज्ञातुं प्रपद्यस्व मनसा वृषभध्वजम् ॥ १७ ॥
तं देवं मनसा ध्यायञ्जोषमास्स्व धनंजय ।ततस्तस्य प्रसादात्त्वं भक्तः प्राप्स्यसि तन्महत् ॥ १८ ॥
ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनंजयः ।भूमावासीन एकाग्रो जगाम मनसा भवम् ॥ १९ ॥
ततः प्रणिहिते ब्राह्मे मुहूर्ते शुभलक्षणे ।आत्मानमर्जुनोऽपश्यद्गगने सहकेशवम् ॥ २० ॥
ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम् ।वायुवेगगतिः पार्थः खं भेजे सहकेशवः ॥ २१ ॥
केशवेन गृहीतः स दक्षिणे विभुना भुजे ।प्रेक्षमाणो बहून्भावाञ्जगामाद्भुतदर्शनान् ॥ २२ ॥
उदीच्यां दिशि धर्मात्मा सोऽपश्यच्छ्वेतपर्वतम् ।कुबेरस्य विहारे च नलिनीं पद्मभूषिताम् ॥ २३ ॥
सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम् ।सदापुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम् ॥ २४ ॥
सिंहव्याघ्रसमाकीर्णां नानामृगगणाकुलाम् ।पुण्याश्रमवतीं रम्यां मनोज्ञाण्डजसेविताम् ॥ २५ ॥
मन्दरस्य प्रदेशांश्च किंनरोद्गीतनादितान् ।हेमरूप्यमयैः शृङ्गैर्नानौषधिविदीपितान् ।तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान् ॥ २६ ॥
स्निग्धाञ्जनचयाकारं संप्राप्तः कालपर्वतम् ।पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम् ।ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि ॥ २७ ॥
सुशृङ्गं शतशृङ्गं च शर्यातिवनमेव च ।पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च ॥ २८ ॥
वृषदंशं च शैलेन्द्रं महामन्दरमेव च ।अप्सरोभिः समाकीर्णं किंनरैश्चोपशोभितम् ॥ २९ ॥
तांश्च शैलान्व्रजन्पार्थः प्रेक्षते सहकेशवः ।शुभैः प्रस्रवणैर्जुष्टान्हेमधातुविभूषितान् ॥ ३० ॥
चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम् ।समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान् ॥ ३१ ॥
वियद्द्यां पृथिवीं चैव पश्यन्विष्णुपदे व्रजन् ।विस्मितः सह कृष्णेन क्षिप्तो बाण इवात्यगात् ॥ ३२ ॥
ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम् ।अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम् ॥ ३३ ॥
समासाद्य तु तं शैलं शैलाग्रे समवस्थितम् ।तपोनित्यं महात्मानमपश्यद्वृषभध्वजम् ॥ ३४ ॥
सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा ।शूलिनं जटिलं गौरं वल्कलाजिनवाससम् ॥ ३५ ॥
नयनानां सहस्रैश्च विचित्राङ्गं महौजसम् ।पार्वत्या सहितं देवं भूतसंघैश्च भास्वरैः ॥ ३६ ॥
गीतवादित्रसंह्रादैस्ताललास्यसमन्वितम् ।वल्गितास्फोटितोत्क्रुष्टैः पुण्यगन्धैश्च सेवितम् ॥ ३७ ॥
स्तूयमानं स्तवैर्दिव्यैर्मुनिभिर्ब्रह्मवादिभिः ।गोप्तारं सर्वभूतानामिष्वासधरमच्युतम् ॥ ३८ ॥
वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम् ।पार्थेन सह धर्मात्मा गृणन्ब्रह्म सनातनम् ॥ ३९ ॥
लोकादिं विश्वकर्माणमजमीशानमव्ययम् ।मनसः परमां योनिं खं वायुं ज्योतिषां निधिम् ॥ ४० ॥
स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम् ।देवदानवयक्षाणां मानवानां च साधनम् ॥ ४१ ॥
योगिनां परमं ब्रह्म व्यक्तं ब्रह्मविदां निधिम् ।चराचरस्य स्रष्टारं प्रतिहर्तारमेव च ॥ ४२ ॥
कालकोपं महात्मानं शक्रसूर्यगुणोदयम् ।अवन्दत तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः ॥ ४३ ॥
यं प्रपश्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः ।तमजं कारणात्मानं जग्मतुः शरणं भवम् ॥ ४४ ॥
अर्जुनश्चापि तं देवं भूयो भूयोऽभ्यवन्दत ।ज्ञात्वैकं भूतभव्यादिं सर्वभूतभवोद्भवम् ॥ ४५ ॥
ततस्तावागतौ शर्वः प्रोवाच प्रहसन्निव ।स्वागतं वां नरश्रेष्ठावुत्तिष्ठेतां गतक्लमौ ।किं च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम् ॥ ४६ ॥
येन कार्येण संप्राप्तौ युवां तत्साधयामि वाम् ।व्रियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम् ॥ ४७ ॥
ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली ।वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती ॥ ४८ ॥
नमो भवाय शर्वाय रुद्राय वरदाय च ।पशूनां पतये नित्यमुग्राय च कपर्दिने ॥ ४९ ॥
महादेवाय भीमाय त्र्यम्बकाय च शंभवे ।ईशानाय भगघ्नाय नमोऽस्त्वन्धकघातिने ॥ ५० ॥
कुमारगुरवे नित्यं नीलग्रीवाय वेधसे ।विलोहिताय धूम्राय व्याधायानपराजिते ॥ ५१ ॥
नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे ।हन्त्रे गोप्त्रे त्रिनेत्राय व्याधाय वसुरेतसे ॥ ५२ ॥
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ।वृषध्वजाय पिङ्गाय जटिने ब्रह्मचारिणे ॥ ५३ ॥
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ।विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ॥ ५४ ॥
नमो नमस्ते सेव्याय भूतानां प्रभवे सदा ।ब्रह्मवक्त्राय शर्वाय शंकराय शिवाय च ॥ ५५ ॥
नमोऽस्तु वाचस्पतये प्रजानां पतये नमः ।नमो विश्वस्य पतये महतां पतये नमः ॥ ५६ ॥
नमः सहस्रशिरसे सहस्रभुजमन्यवे ।सहस्रनेत्रपादाय नमोऽसंख्येयकर्मणे ॥ ५७ ॥
नमो हिरण्यवर्णाय हिरण्यकवचाय च ।भक्तानुकम्पिने नित्यं सिध्यतां नौ वरः प्रभो ॥ ५८ ॥
एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः ।प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये ॥ ५९ ॥
ततोऽर्जुनः प्रीतमना ववन्दे वृषभध्वजम् ।ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम् ॥ ६० ॥
तं चोपहारं स्वकृतं नैशं नैत्यकमात्मनः ।ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम् ॥ ६१ ॥
ततोऽभिपूज्य मनसा शर्वं कृष्णं च पाण्डवः ।इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शंकरम् ॥ ६२ ॥
ततः पार्थस्य विज्ञाय वरार्थे वचनं प्रभुः ।वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत ॥ ६३ ॥
सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ ।तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा ॥ ६४ ॥
येन देवारयः सर्वे मया युधि निपातिताः ।तत आनीयतां कृष्णौ सशरं धनुरुत्तमम् ॥ ६५ ॥
तथेत्युक्त्वा तु तौ वीरौ तं शर्वं पार्षदैः सह ।प्रस्थितौ तत्सरो दिव्यं दिव्याश्चर्यशतैर्वृतम् ॥ ६६ ॥
निर्दिष्टं यद्वृषाङ्केन पुण्यं सर्वार्थसाधकम् ।तज्जग्मतुरसंभ्रान्तौ नरनारायणावृषी ॥ ६७ ॥
ततस्तु तत्सरो गत्वा सूर्यमण्डलसंनिभम् ।नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ ॥ ६८ ॥
द्वितीयं चापरं नागं सहस्रशिरसं वरम् ।वमन्तं विपुलां ज्वालां ददृशातेऽग्निवर्चसम् ॥ ६९ ॥
ततः कृष्णश्च पार्थश्च संस्पृश्यापः कृताञ्जली ।तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम् ॥ ७० ॥
गृणन्तौ वेदविदुषौ तद्ब्रह्म शतरुद्रियम् ।अप्रमेयं प्रणमन्तौ गत्वा सर्वात्मना भवम् ॥ ७१ ॥
ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ ।धनुर्बाणश्च शत्रुघ्नं तद्द्वंद्वं समपद्यत ॥ ७२ ॥
ततो जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम् ।आजह्रतुर्महात्मानौ ददतुश्च महात्मने ॥ ७३ ॥
ततः पार्श्वाद्वृषाङ्कस्य ब्रह्मचारी न्यवर्तत ।पिङ्गाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः ॥ ७४ ॥
स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः ।व्यकर्षच्चापि विधिवत्सशरं धनुरुत्तमम् ॥ ७५ ॥
तस्य मौर्वीं च मुष्टिं च स्थानं चालक्ष्य पाण्डवः ।श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः ॥ ७६ ॥
सरस्येव च तं बाणं मुमोचातिबलः प्रभुः ।चकार च पुनर्वीरस्तस्मिन्सरसि तद्धनुः ॥ ७७ ॥
ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा ।वरमारण्यकं दत्तं दर्शनं शंकरस्य च ।मनसा चिन्तयामास तन्मे संपद्यतामिति ॥ ७८ ॥
तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः ।तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम् ॥ ७९ ॥
संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत ।ववन्दतुश्च संहृष्टौ शिरोभ्यां तौ महेश्वरम् ॥ ८० ॥
अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ ।प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ ।इन्द्राविष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ ॥ ८१ ॥
« »