Click on words to see what they mean.

संजय उवाच ।परिणाम्य निशां तां तु भारद्वाजो महारथः ।बहूक्त्वा च ततो राजन्राजानं च सुयोधनम् ॥ १ ॥
विधाय योगं पार्थेन संशप्तकगणैः सह ।निष्क्रान्ते च रणात्पार्थे संशप्तकवधं प्रति ॥ २ ॥
व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम् ।अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया ॥ ३ ॥
व्यूहं दृष्ट्वा सुपर्णं तु भारद्वाजकृतं तदा ।व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः ॥ ४ ॥
मुखमासीत्सुपर्णस्य भारद्वाजो महारथः ।शिरो दुर्योधनो राजा सोदर्यैः सानुगैः सह ॥ ५ ॥
चक्षुषी कृतवर्मा च गौतमश्चास्यतां वरः ।भूतवर्मा क्षेमशर्मा करकर्षश्च वीर्यवान् ॥ ६ ॥
कलिङ्गाः सिंहलाः प्राच्याः शूराभीरा दशेरकाः ।शका यवनकाम्बोजास्तथा हंसपदाश्च ये ॥ ७ ॥
ग्रीवायां शूरसेनाश्च दरदा मद्रकेकयाः ।गजाश्वरथपत्त्यौघास्तस्थुः शतसहस्रशः ॥ ८ ॥
भूरिश्रवाः शलः शल्यः सोमदत्तश्च बाह्लिकः ।अक्षौहिण्या वृता वीरा दक्षिणं पक्षमाश्रिताः ॥ ९ ॥
विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः ।वामं पक्षं समाश्रित्य द्रोणपुत्राग्रगाः स्थिताः ॥ १० ॥
पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौण्ड्रमद्रकाः ।गान्धाराः शकुनिप्राग्याः पार्वतीया वसातयः ॥ ११ ॥
पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः ।महत्या सेनया तस्थौ नानाध्वजसमुत्थया ॥ १२ ॥
जयद्रथो भीमरथः सांयात्रिकसभो जयः ।भूमिंजयो वृषक्राथो नैषधश्च महाबलः ॥ १३ ॥
वृता बलेन महता ब्रह्मलोकपुरस्कृताः ।व्यूहस्योपरि ते राजन्स्थिता युद्धविशारदाः ॥ १४ ॥
द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः ।वातोद्धूतार्णवाकारः प्रवृत्त इव लक्ष्यते ॥ १५ ॥
तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः ।सविद्युत्स्तनिता मेघाः सर्वदिग्भ्य इवोष्णगे ॥ १६ ॥
तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम् ।आस्थितः शुशुभे राजन्नंशुमानुदये यथा ॥ १७ ॥
माल्यदामवता राजा श्वेतच्छत्रेण धार्यता ।कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना ॥ १८ ॥
नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ ।अभिवृष्टो महामेघैर्यथा स्यात्पर्वतो महान् ॥ १९ ॥
नानानृपतिभिर्वीरैर्विविधायुधभूषणैः ।समन्वितः पार्वतीयैः शक्रो देवगणैरिव ॥ २० ॥
ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम् ।अजय्यमरिभिः संख्ये पार्षतं वाक्यमब्रवीत् ॥ २१ ॥
ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो ।पारावतसवर्णाश्व तथा नीतिर्विधीयताम् ॥ २२ ॥
धृष्टद्युम्न उवाच ।द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत ।अहमावारयिष्यामि द्रोणमद्य सहानुगम् ॥ २३ ॥
मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि ।न हि शक्तो रणे द्रोणो विजेतुं मां कथंचन ॥ २४ ॥
संजय उवाच ।एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली ।पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत् ॥ २५ ॥
अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम् ।क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव ॥ २६ ॥
तं तु संप्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्शनः ।प्रियं चिकीर्षन्द्रोणस्य धृष्टद्युम्नमवारयत् ॥ २७ ॥
स संप्रहारस्तुमुलः समरूप इवाभवत् ।पार्षतस्य च शूरस्य दुर्मुखस्य च भारत ॥ २८ ॥
पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम् ।भारद्वाजं शरौघेण महता समवारयत् ॥ २९ ॥
द्रोणमावारितं दृष्ट्वा भृशायस्तस्तवात्मजः ।नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत् ॥ ३० ॥
तयोर्विषक्तयोः संख्ये पाञ्चाल्यकुरुमुख्ययोः ।द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः ॥ ३१ ॥
अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः ।तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्क्वचित् ॥ ३२ ॥
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् ।तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ॥ ३३ ॥
नैव स्वे न परे राजन्नज्ञायन्त परस्परम् ।अनुमानेन संज्ञाभिर्युद्धं तत्समवर्तत ॥ ३४ ॥
चूडामणिषु निष्केषु भूषणेष्वसिचर्मसु ।तेषामादित्यवर्णाभा मरीच्यः प्रचकाशिरे ॥ ३५ ॥
तत्प्रकीर्णपताकानां रथवारणवाजिनाम् ।बलाकाशबलाभ्राभं ददृशे रूपमाहवे ॥ ३६ ॥
नरानेव नरा जघ्नुरुदग्राश्च हया हयान् ।रथांश्च रथिनो जघ्नुर्वारणा वरवारणान् ॥ ३७ ॥
समुच्छ्रितपताकानां गजानां परमद्विपैः ।क्षणेन तुमुलो घोरः संग्रामः समवर्तत ॥ ३८ ॥
तेषां संसक्तगात्राणां कर्षतामितरेतरम् ।दन्तसंघातसंघर्षात्सधूमोऽग्निरजायत ॥ ३९ ॥
विप्रकीर्णपताकास्ते विषाणजनिताग्नयः ।बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः ॥ ४० ॥
विक्षरद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः ।संबभूव मही कीर्णा मेघैर्द्यौरिव शारदी ॥ ४१ ॥
तेषामाहन्यमानानां बाणतोमरवृष्टिभिः ।वारणानां रवो जज्ञे मेघानामिव संप्लवे ॥ ४२ ॥
तोमराभिहताः केचिद्बाणैश्च परमद्विपाः ।वित्रेसुः सर्वभूतानां शब्दमेवापरेऽव्रजन् ॥ ४३ ॥
विषाणाभिहताश्चापि केचित्तत्र गजा गजैः ।चक्रुरार्तस्वरं घोरमुत्पातजलदा इव ॥ ४४ ॥
प्रतीपं ह्रियमाणाश्च वारणा वरवारणैः ।उन्मथ्य पुनराजह्रुः प्रेरिताः परमाङ्कुशैः ॥ ४५ ॥
महामात्रा महामात्रैस्ताडिताः शरतोमरैः ।गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः ॥ ४६ ॥
निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः ।छिन्नाभ्राणीव संपेतुः संप्रविश्य परस्परम् ॥ ४७ ॥
हतान्परिवहन्तश्च यन्त्रिताः परमायुधैः ।दिशो जग्मुर्महानागाः केचिदेकचरा इव ॥ ४८ ॥
ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वधैः ।पेतुरार्तस्वरं कृत्वा तदा विशसने गजाः ॥ ४९ ॥
तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः ।आहता सहसा भूमिश्चकम्पे च ननाद च ॥ ५० ॥
सादितैः सगजारोहैः सपताकैः समन्ततः ।मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः ॥ ५१ ॥
गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे ।रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः ॥ ५२ ॥
क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः ।परान्स्वांश्चापि मृद्नन्तः परिपेतुर्दिशो दश ॥ ५३ ॥
गजाश्वरथसंघानां शरीरौघसमावृता ।बभूव पृथिवी राजन्मांसशोणितकर्दमा ॥ ५४ ॥
प्रमथ्य च विषाणाग्रैः समुत्क्षिप्य च वारणैः ।सचक्राश्च विचक्राश्च रथैरेव महारथाः ॥ ५५ ॥
रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः ।हतारोहाश्च मातङ्गा दिशो जग्मुः शरातुराः ॥ ५६ ॥
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ।इत्यासीत्तुमुलं युद्धं न प्रज्ञायत किंचन ॥ ५७ ॥
आ गुल्फेभ्योऽवसीदन्त नराः शोणितकर्दमे ।दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः ॥ ५८ ॥
शोणितैः सिच्यमानानि वस्त्राणि कवचानि च ।छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत ॥ ५९ ॥
हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः ।संवृत्ताः पुनरावृत्ता बहुधा रथनेमिभिः ॥ ६० ॥
स गजौघमहावेगः परासुनरशैवलः ।रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः ॥ ६१ ॥
तं वाहनमहानौभिर्योधा जयधनैषिणः ।अवगाह्यावमज्जन्तो नैव मोहं प्रचक्रिरे ॥ ६२ ॥
शरवर्षाभिवृष्टेषु योधेष्वजितलक्ष्मसु ।न हि स्वचित्ततां लेभे कश्चिदाहतलक्षणः ॥ ६३ ॥
वर्तमाने तथा युद्धे घोररूपे भयंकरे ।मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत् ॥ ६४ ॥
« »