Click on words to see what they mean.

धृतराष्ट्र उवाच ।सूर्योदये संजय के नु पूर्वं युयुत्सवो हृष्यमाणा इवासन् ।मामका वा भीष्मनेत्राः समीके पाण्डवा वा भीमनेत्रास्तदानीम् ॥ १ ॥
केषां जघन्यौ सोमसूर्यौ सवायू केषां सेनां श्वापदा व्याभषन्त ।केषां यूनां मुखवर्णाः प्रसन्नाः सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् ॥ २ ॥
संजय उवाच ।उभे सेने तुल्यमिवोपयाते उभे व्यूहे हृष्टरूपे नरेन्द्र ।उभे चित्रे वनराजिप्रकाशे तथैवोभे नागरथाश्वपूर्णे ॥ ३ ॥
उभे सेने बृहती भीमरूपे तथैवोभे भारत दुर्विषह्ये ।तथैवोभे स्वर्गजयाय सृष्टे तथा ह्युभे सत्पुरुषार्यगुप्ते ॥ ४ ॥
पश्चान्मुखाः कुरवो धार्तराष्ट्राः स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः ।दैत्येन्द्रसेनेव च कौरवाणां देवेन्द्रसेनेव च पाण्डवानाम् ॥ ५ ॥
शुक्रो वायुः पृष्ठतः पाण्डवानां धार्तराष्ट्राञ्श्वापदा व्याभषन्त ।गजेन्द्राणां मदगन्धांश्च तीव्रान्न सेहिरे तव पुत्रस्य नागाः ॥ ६ ॥
दुर्योधनो हस्तिनं पद्मवर्णं सुवर्णकक्ष्यं जातिबलं प्रभिन्नम् ।समास्थितो मध्यगतः कुरूणां संस्तूयमानो बन्दिभिर्मागधैश्च ॥ ७ ॥
चन्द्रप्रभं श्वेतमस्यातपत्रं सौवर्णी स्रग्भ्राजते चोत्तमाङ्गे ।तं सर्वतः शकुनिः पार्वतीयैः सार्धं गान्धारैः पाति गान्धारराजः ॥ ८ ॥
भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः श्वेतच्छत्रः श्वेतधनुः सशङ्खः ।श्वेतोष्णीषः पाण्डुरेण ध्वजेन श्वेतैरश्वैः श्वेतशैलप्रकाशः ॥ ९ ॥
तस्य सैन्यं धार्तराष्ट्राश्च सर्वे बाह्लीकानामेकदेशः शलश्च ।ये चाम्बष्ठाः क्षत्रिया ये च सिन्धौ तथा सौवीराः पञ्चनदाश्च शूराः ॥ १० ॥
शोणैर्हयै रुक्मरथो महात्मा द्रोणो महाबाहुरदीनसत्त्वः ।आस्ते गुरुः प्रयशाः सर्वराज्ञां पश्चाच्चमूमिन्द्र इवाभिरक्षन् ॥ ११ ॥
वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये भूरिश्रवाः पुरुमित्रो जयश्च ।शाल्वा मत्स्याः केकयाश्चापि सर्वे गजानीकैर्भ्रातरो योत्स्यमानाः ॥ १२ ॥
शारद्वतश्चोत्तरधूर्महात्मा महेष्वासो गौतमश्चित्रयोधी ।शकैः किरातैर्यवनैः पह्लवैश्च सार्धं चमूमुत्तरतोऽभिपाति ॥ १३ ॥
महारथैरन्धकवृष्णिभोजैः सौराष्ट्रकैर्नैरृतैरात्तशस्त्रैः ।बृहद्बलः कृतवर्माभिगुप्तो बलं त्वदीयं दक्षिणतोऽभिपाति ॥ १४ ॥
संशप्तकानामयुतं रथानां मृत्युर्जयो वार्जुनस्येति सृष्टाः ।येनार्जुनस्तेन राजन्कृतास्त्राः प्रयाता वै ते त्रिगर्ताश्च शूराः ॥ १५ ॥
साग्रं शतसहस्रं तु नागानां तव भारत ।नागे नागे रथशतं शतं चाश्वा रथे रथे ॥ १६ ॥
अश्वेऽश्वे दश धानुष्का धानुष्के दश चर्मिणः ।एवं व्यूढान्यनीकानि भीष्मेण तव भारत ॥ १७ ॥
अव्यूहन्मानुषं व्यूहं दैवं गान्धर्वमासुरम् ।दिवसे दिवसे प्राप्ते भीष्मः शांतनवोऽग्रणीः ॥ १८ ॥
महारथौघविपुलः समुद्र इव पर्वणि ।भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि ॥ १९ ॥
अनन्तरूपा ध्वजिनी त्वदीया नरेन्द्र भीमा न तु पाण्डवानाम् ।तां त्वेव मन्ये बृहतीं दुष्प्रधृष्यां यस्या नेतारौ केशवश्चार्जुनश्च ॥ २० ॥
« »