Click on words to see what they mean.

नारद उवाच ।एतत्तु नागलोकस्य नाभिस्थाने स्थितं पुरम् ।पातालमिति विख्यातं दैत्यदानवसेवितम् ॥ १ ॥
इदमद्भिः समं प्राप्ता ये केचिद्ध्रुवजङ्गमाः ।प्रविशन्तो महानादं नदन्ति भयपीडिताः ॥ २ ॥
अत्रासुरोऽग्निः सततं दीप्यते वारिभोजनः ।व्यापारेण धृतात्मानं निबद्धं समबुध्यत ॥ ३ ॥
अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः ।अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते ॥ ४ ॥
अत्र दिव्यं हयशिरः काले पर्वणि पर्वणि ।उत्तिष्ठति सुवर्णाभं वार्भिरापूरयञ्जगत् ॥ ५ ॥
यस्मादत्र समग्रास्ताः पतन्ति जलमूर्तयः ।तस्मात्पातालमित्येतत्ख्यायते पुरमुत्तमम् ॥ ६ ॥
ऐरावतोऽस्मात्सलिलं गृहीत्वा जगतो हितः ।मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति ॥ ७ ॥
अत्र नानाविधाकारास्तिमयो नैकरूपिणः ।अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः ॥ ८ ॥
अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः ।मृता दिवसतः सूत पुनर्जीवन्ति ते निशि ॥ ९ ॥
उदये नित्यशश्चात्र चन्द्रमा रश्मिभिर्वृतः ।अमृतं स्पृश्य संस्पर्शात्संजीवयति देहिनः ॥ १० ॥
अत्र तेऽधर्मनिरता बद्धाः कालेन पीडिताः ।दैतेया निवसन्ति स्म वासवेन हृतश्रियः ॥ ११ ॥
अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः ।भूतये सर्वभूतानामचरत्तप उत्तमम् ॥ १२ ॥
अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः ।त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः ॥ १३ ॥
यत्रतत्रशयो नित्यं येनकेनचिदाशितः ।येनकेनचिदाच्छन्नः स गोव्रत इहोच्यते ॥ १४ ॥
ऐरावतो नागराजो वामनः कुमुदोऽञ्जनः ।प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः ॥ १५ ॥
पश्य यद्यत्र ते कश्चिद्रोचते गुणतो वरः ।वरयिष्याव तं गत्वा यत्नमास्थाय मातले ॥ १६ ॥
अण्डमेतज्जले न्यस्तं दीप्यमानमिव श्रिया ।आ प्रजानां निसर्गाद्वै नोद्भिद्यति न सर्पति ॥ १७ ॥
नास्य जातिं निसर्गं वा कथ्यमानं शृणोमि वै ।पितरं मातरं वापि नास्य जानाति कश्चन ॥ १८ ॥
अतः किल महानग्निरन्तकाले समुत्थितः ।धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम् ॥ १९ ॥
कण्व उवाच ।मातलिस्त्वब्रवीच्छ्रुत्वा नारदस्याथ भाषितम् ।न मेऽत्र रोचते कश्चिदन्यतो व्रज माचिरम् ॥ २० ॥
« »