Click on words to see what they mean.

वैशंपायन उवाच ।पृथामामन्त्र्य गोविन्दः कृत्वा चापि प्रदक्षिणम् ।दुर्योधनगृहं शौरिरभ्यगच्छदरिंदमः ॥ १ ॥
लक्ष्म्या परमया युक्तं पुरंदरगृहोपमम् ।तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः ॥ २ ॥
ततोऽभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम् ।श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः ॥ ३ ॥
तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम् ।धार्तराष्ट्रं महाबाहुं ददर्शासीनमासने ॥ ४ ॥
दुःशासनं च कर्णं च शकुनिं चापि सौबलम् ।दुर्योधनसमीपे तानासनस्थान्ददर्श सः ॥ ५ ॥
अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः ।उदतिष्ठत्सहामात्यः पूजयन्मधुसूदनम् ॥ ६ ॥
समेत्य धार्तराष्ट्रेण सहामात्येन केशवः ।राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः ॥ ७ ॥
तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम् ।विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः ॥ ८ ॥
तस्मिन्गां मधुपर्कं च उपहृत्य जनार्दने ।निवेदयामास तदा गृहान्राज्यं च कौरवः ॥ ९ ॥
तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम् ।उपासां चक्रिरे सर्वे कुरवो राजभिः सह ॥ १० ॥
ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम् ।न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः ॥ ११ ॥
ततो दुर्योधनः कृष्णमब्रवीद्राजसंसदि ।मृदुपूर्वं शठोदर्कं कर्णमाभाष्य कौरवः ॥ १२ ॥
कस्मादन्नानि पानानि वासांसि शयनानि च ।त्वदर्थमुपनीतानि नाग्रहीस्त्वं जनार्दन ॥ १३ ॥
उभयोश्चाददः साह्यमुभयोश्च हिते रतः ।संबन्धी दयितश्चासि धृतराष्ट्रस्य माधव ॥ १४ ॥
त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः ।तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर ॥ १५ ॥
स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः ।ओघमेघस्वनः काले प्रगृह्य विपुलं भुजम् ॥ १६ ॥
अनम्बूकृतमग्रस्तमनिरस्तमसंकुलम् ।राजीवनेत्रो राजानं हेतुमद्वाक्यमुत्तमम् ॥ १७ ॥
कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव हि ।कृतार्थं मां सहामात्यस्त्वमर्चिष्यसि भारत ॥ १८ ॥
एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम् ।न युक्तं भवतास्मासु प्रतिपत्तुमसांप्रतम् ॥ १९ ॥
कृतार्थं चाकृतार्थं च त्वां वयं मधुसूदन ।यतामहे पूजयितुं गोविन्द न च शक्नुमः ॥ २० ॥
न च तत्कारणं विद्मो यस्मिन्नो मधुसूदन ।पूजां कृतां प्रीयमाणैर्नामंस्थाः पुरुषोत्तम ॥ २१ ॥
वैरं नो नास्ति भवता गोविन्द न च विग्रहः ।स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति ॥ २२ ॥
एवमुक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः ।अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव ॥ २३ ॥
नाहं कामान्न संरम्भान्न द्वेषान्नार्थकारणात् ।न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथंचन ॥ २४ ॥
संप्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः ।न च संप्रीयसे राजन्न चाप्यापद्गता वयम् ॥ २५ ॥
अकस्माद्द्विषसे राजञ्जन्मप्रभृति पाण्डवान् ।प्रियानुवर्तिनो भ्रातॄन्सर्वैः समुदितान्गुणैः ॥ २६ ॥
अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते ।धर्मे स्थिताः पाण्डवेयाः कस्तान्किं वक्तुमर्हति ॥ २७ ॥
यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु स मामनु ।ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः ॥ २८ ॥
कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सते ।गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम् ॥ २९ ॥
यः कल्याणगुणाञ्ज्ञातीन्मोहाल्लोभाद्दिदृक्षते ।सोऽजितात्माजितक्रोधो न चिरं तिष्ठति श्रियम् ॥ ३० ॥
अथ यो गुणसंपन्नान्हृदयस्याप्रियानपि ।प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ॥ ३१ ॥
सर्वमेतदभोक्तव्यमन्नं दुष्टाभिसंहितम् ।क्षत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः ॥ ३२ ॥
एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम् ।निश्चक्राम ततः शुभ्राद्धार्तराष्ट्रनिवेशनात् ॥ ३३ ॥
निर्याय च महाबाहुर्वासुदेवो महामनाः ।निवेशाय ययौ वेश्म विदुरस्य महात्मनः ॥ ३४ ॥
तमभ्यगच्छद्द्रोणश्च कृपो भीष्मोऽथ बाह्लिकः ।कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम् ॥ ३५ ॥
तेऽभिगम्याब्रुवंस्तत्र कुरवो मधुसूदनम् ।निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम् ॥ ३६ ॥
तानुवाच महातेजाः कौरवान्मधुसूदनः ।सर्वे भवन्तो गच्छन्तु सर्वा मेऽपचितिः कृता ॥ ३७ ॥
यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम् ।अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान् ॥ ३८ ॥
ततः क्षत्तान्नपानानि शुचीनि गुणवन्ति च ।उपाहरदनेकानि केशवाय महात्मने ॥ ३९ ॥
तैर्तर्पयित्वा प्रथमं ब्राह्मणान्मधुसूदनः ।वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि ॥ ४० ॥
ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः ।विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च ॥ ४१ ॥
« »