Click on words to see what they mean.

भगवानुवाच ।भावं जिज्ञासमानोऽहं प्रणयादिदमब्रुवम् ।न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया ॥ १ ॥
वेदाहं तव माहात्म्यमुत ते वेद यद्बलम् ।उत ते वेद कर्माणि न त्वां परिभवाम्यहम् ॥ २ ॥
यथा चात्मनि कल्याणं संभावयसि पाण्डव ।सहस्रगुणमप्येतत्त्वयि संभावयाम्यहम् ॥ ३ ॥
यादृशे च कुले जन्म सर्वराजाभिपूजिते ।बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः ॥ ४ ॥
जिज्ञासन्तो हि धर्मस्य संदिग्धस्य वृकोदर ।पर्यायं न व्यवस्यन्ति दैवमानुषयोर्जनाः ॥ ५ ॥
स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु ।विनाशेऽपि स एवास्य संदिग्धं कर्म पौरुषम् ॥ ६ ॥
अन्यथा परिदृष्टानि कविभिर्दोषदर्शिभिः ।अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥ ७ ॥
सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम् ।कृतं मानुष्यकं कर्म दैवेनापि विरुध्यते ॥ ८ ॥
दैवमप्यकृतं कर्म पौरुषेण विहन्यते ।शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत ॥ ९ ॥
यदन्यद्दिष्टभावस्य पुरुषस्य स्वयंकृतम् ।तस्मादनवरोधश्च विद्यते तत्र लक्षणम् ॥ १० ॥
लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः ।एवंबुद्धिः प्रवर्तेत फलं स्यादुभयान्वयात् ॥ ११ ॥
य एवं कृतबुद्धिः सन्कर्मस्वेव प्रवर्तते ।नासिद्धौ व्यथते तस्य न सिद्धौ हर्षमश्नुते ॥ १२ ॥
तत्रेयमर्थमात्रा मे भीमसेन विवक्षिता ।नैकान्तसिद्धिर्मन्तव्या कुरुभिः सह संयुगे ॥ १३ ॥
नातिप्रणीतरश्मिः स्यात्तथा भवति पर्यये ।विषादमर्छेद्ग्लानिं वा एतदर्थं ब्रवीमि ते ॥ १४ ॥
श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव ।यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन् ॥ १५ ॥
शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम ।भवतां च कृतः कामस्तेषां च श्रेय उत्तमम् ॥ १६ ॥
ते चेदभिनिवेक्ष्यन्ति नाभ्युपैष्यन्ति मे वचः ।कुरवो युद्धमेवात्र रौद्रं कर्म भविष्यति ॥ १७ ॥
अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः ।धूरर्जुनेन धार्या स्याद्वोढव्य इतरो जनः ॥ १८ ॥
अहं हि यन्ता बीभत्सोर्भविता संयुगे सति ।धनंजयस्यैष कामो न हि युद्धं न कामये ॥ १९ ॥
तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव ।तुदन्नक्लीबया वाचा तेजस्ते समदीपयम् ॥ २० ॥
« »