Click on words to see what they mean.

अर्जुन उवाच ।उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन ।तव वाक्यं तु मे श्रुत्वा प्रतिभाति परंतप ॥ १ ॥
नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो ।लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात् ॥ २ ॥
अफलं मन्यसे चापि पुरुषस्य पराक्रमम् ।न चान्तरेण कर्माणि पौरुषेण फलोदयः ॥ ३ ॥
तदिदं भाषितं वाक्यं तथा च न तथैव च ।न चैतदेवं द्रष्टव्यमसाध्यमिति किंचन ॥ ४ ॥
किं चैतन्मन्यसे कृच्छ्रमस्माकं पापमादितः ।कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः ॥ ५ ॥
संपाद्यमानं सम्यक्च स्यात्कर्म सफलं प्रभो ।स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः ॥ ६ ॥
पाण्डवानां कुरूणां च भवान्परमकः सुहृत् ।सुराणामसुराणां च यथा वीर प्रजापतिः ॥ ७ ॥
कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम् ।अस्मद्धितमनुष्ठातुं न मन्ये तव दुष्करम् ॥ ८ ॥
एवं चेत्कार्यतामेति कार्यं तव जनार्दन ।गमनादेवमेव त्वं करिष्यसि न संशयः ॥ ९ ॥
चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मनि ।भविष्यति तथा सर्वं यथा तव चिकीर्षितम् ॥ १० ॥
शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम् ।विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः ॥ ११ ॥
न स नार्हति दुष्टात्मा वधं ससुतबान्धवः ।येन धर्मसुते दृष्ट्वा न सा श्रीरुपमर्षिता ॥ १२ ॥
यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन ।उपायेन नृशंसेन हृता दुर्द्यूतदेविना ॥ १३ ॥
कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः ।समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते ॥ १४ ॥
अधर्मेण जितान्दृष्ट्वा वने प्रव्रजितांस्तथा ।वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः ॥ १५ ॥
न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि ।क्रिया कथं नु मुख्या स्यान्मृदुना वेतरेण वा ॥ १६ ॥
अथ वा मन्यसे ज्यायान्वधस्तेषामनन्तरम् ।तदेव क्रियतामाशु न विचार्यमतस्त्वया ॥ १७ ॥
जानासि हि यथा तेन द्रौपदी पापबुद्धिना ।परिक्लिष्टा सभामध्ये तच्च तस्यापि मर्षितम् ॥ १८ ॥
स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव ।न मे संजायते बुद्धिर्बीजमुप्तमिवोषरे ॥ १९ ॥
तस्माद्यन्मन्यसे युक्तं पाण्डवानां च यद्धितम् ।तदाशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम् ॥ २० ॥
« »