Click on words to see what they mean.

वासुदेव उवाच ।अविनाशं संजय पाण्डवानामिच्छाम्यहं भूतिमेषां प्रियं च ।तथा राज्ञो धृतराष्ट्रस्य सूत सदाशंसे बहुपुत्रस्य वृद्धिम् ॥ १ ॥
कामो हि मे संजय नित्यमेव नान्यद्ब्रूयां तान्प्रति शाम्यतेति ।राज्ञश्च हि प्रियमेतच्छृणोमि मन्ये चैतत्पाण्डवानां समर्थम् ॥ २ ॥
सुदुष्करश्चात्र शमो हि नूनं प्रदर्शितः संजय पाण्डवेन ।यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः कस्मादेषां कलहो नात्र मूर्च्छेत् ॥ ३ ॥
तत्त्वं धर्मं विचरन्संजयेह मत्तश्च जानासि युधिष्ठिराच्च ।अथो कस्मात्संजय पाण्डवस्य उत्साहिनः पूरयतः स्वकर्म ।यथाख्यातमावसतः कुटुम्बं पुराकल्पात्साधु विलोपमात्थ ॥ ४ ॥
अस्मिन्विधौ वर्तमाने यथावदुच्चावचा मतयो ब्राह्मणानाम् ।कर्मणाहुः सिद्धिमेके परत्र हित्वा कर्म विद्यया सिद्धिमेके ।नाभुञ्जानो भक्ष्यभोज्यस्य तृप्येद्विद्वानपीह विदितं ब्राह्मणानाम् ॥ ५ ॥
या वै विद्याः साधयन्तीह कर्म तासां फलं विद्यते नेतरासाम् ।तत्रेह वै दृष्टफलं तु कर्म पीत्वोदकं शाम्यति तृष्णयार्तः ॥ ६ ॥
सोऽयं विधिर्विहितः कर्मणैव तद्वर्तते संजय तत्र कर्म ।तत्र योऽन्यत्कर्मणः साधु मन्येन्मोघं तस्य लपितं दुर्बलस्य ॥ ७ ॥
कर्मणामी भान्ति देवाः परत्र कर्मणैवेह प्लवते मातरिश्वा ।अहोरात्रे विदधत्कर्मणैव अतन्द्रितो नित्यमुदेति सूर्यः ॥ ८ ॥
मासार्धमासानथ नक्षत्रयोगानतन्द्रितश्चन्द्रमा अभ्युपैति ।अतन्द्रितो दहते जातवेदाः समिध्यमानः कर्म कुर्वन्प्रजाभ्यः ॥ ९ ॥
अतन्द्रिता भारमिमं महान्तं बिभर्ति देवी पृथिवी बलेन ।अतन्द्रिताः शीघ्रमपो वहन्ति संतर्पयन्त्यः सर्वभूतानि नद्यः ॥ १० ॥
अतन्द्रितो वर्षति भूरितेजाः संनादयन्नन्तरिक्षं दिवं च ।अतन्द्रितो ब्रह्मचर्यं चचार श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् ॥ ११ ॥
हित्वा सुखं मनसश्च प्रियाणि तेन शक्रः कर्मणा श्रैष्ठ्यमाप ।सत्यं धर्मं पालयन्नप्रमत्तो दमं तितिक्षां समतां प्रियं च ।एतानि सर्वाण्युपसेवमानो देवराज्यं मघवान्प्राप मुख्यम् ॥ १२ ॥
बृहस्पतिर्ब्रह्मचर्यं चचार समाहितः संशितात्मा यथावत् ।हित्वा सुखं प्रतिरुध्येन्द्रियाणि तेन देवानामगमद्गौरवं सः ॥ १३ ॥
नक्षत्राणि कर्मणामुत्र भान्ति रुद्रादित्या वसवोऽथापि विश्वे ।यमो राजा वैश्रवणः कुबेरो गन्धर्वयक्षाप्सरसश्च शुभ्राः ।ब्रह्मचर्यं वेदविद्याः क्रियाश्च निषेवमाणा मुनयोऽमुत्र भान्ति ॥ १४ ॥
जानन्निमं सर्वलोकस्य धर्मं ब्राह्मणानां क्षत्रियाणां विशां च ।स कस्मात्त्वं जानतां ज्ञानवान्सन्व्यायच्छसे संजय कौरवार्थे ॥ १५ ॥
आम्नायेषु नित्यसंयोगमस्य तथाश्वमेधे राजसूये च विद्धि ।संयुज्यते धनुषा वर्मणा च हस्तत्राणै रथशस्त्रैश्च भूयः ॥ १६ ॥
ते चेदिमे कौरवाणामुपायमधिगच्छेयुरवधेनैव पार्थाः ।धर्मत्राणं पुण्यमेषां कृतं स्यादार्ये वृत्ते भीमसेनं निगृह्य ॥ १७ ॥
ते चेत्पित्र्ये कर्मणि वर्तमाना आपद्येरन्दिष्टवशेन मृत्युम् ।यथाशक्त्या पूरयन्तः स्वकर्म तदप्येषां निधनं स्यात्प्रशस्तम् ॥ १८ ॥
उताहो त्वं मन्यसे सर्वमेव राज्ञां युद्धे वर्तते धर्मतन्त्रम् ।अयुद्धे वा वर्तते धर्मतन्त्रं तथैव ते वाचमिमां शृणोमि ॥ १९ ॥
चातुर्वर्ण्यस्य प्रथमं विभागमवेक्ष्य त्वं संजय स्वं च कर्म ।निशम्याथो पाण्डवानां स्वकर्म प्रशंस वा निन्द वा या मतिस्ते ॥ २० ॥
अधीयीत ब्राह्मणोऽथो यजेत दद्यादियात्तीर्थमुख्यानि चैव ।अध्यापयेद्याजयेच्चापि याज्यान्प्रतिग्रहान्वा विदितान्प्रतीच्छेत् ॥ २१ ॥
तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा ।यज्ञैरिष्ट्वा सर्ववेदानधीत्य दारान्कृत्वा पुण्यकृदावसेद्गृहान् ॥ २२ ॥
वैश्योऽधीत्य कृषिगोरक्षपण्यैर्वित्तं चिन्वन्पालयन्नप्रमत्तः ।प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां धर्मशीलः पुण्यकृदावसेद्गृहान् ॥ २३ ॥
परिचर्या वन्दनं ब्राह्मणानां नाधीयीत प्रतिषिद्धोऽस्य यज्ञः ।नित्योत्थितो भूतयेऽतन्द्रितः स्यादेष स्मृतः शूद्रधर्मः पुराणः ॥ २४ ॥
एतान्राजा पालयन्नप्रमत्तो नियोजयन्सर्ववर्णान्स्वधर्मे ।अकामात्मा समवृत्तिः प्रजासु नाधार्मिकाननुरुध्येत कामान् ॥ २५ ॥
श्रेयांस्तस्माद्यदि विद्येत कश्चिदभिज्ञातः सर्वधर्मोपपन्नः ।स तं दुष्टमनुशिष्यात्प्रजानन्न चेद्गृध्येदिति तस्मिन्न साधु ॥ २६ ॥
यदा गृध्येत्परभूमिं नृशंसो विधिप्रकोपाद्बलमाददानः ।ततो राज्ञां भविता युद्धमेतत्तत्र जातं वर्म शस्त्रं धनुश्च ।इन्द्रेणेदं दस्युवधाय कर्म उत्पादितं वर्म शस्त्रं धनुश्च ॥ २७ ॥
स्तेनो हरेद्यत्र धनं ह्यदृष्टः प्रसह्य वा यत्र हरेत दृष्टः ।उभौ गर्ह्यौ भवतः संजयैतौ किं वै पृथक्त्वं धृतराष्ट्रस्य पुत्रे ।योऽयं लोभान्मन्यते धर्ममेतं यमिच्छते मन्युवशानुगामी ॥ २८ ॥
भागः पुनः पाण्डवानां निविष्टस्तं नोऽकस्मादाददीरन्परे वै ।अस्मिन्पदे युध्यतां नो वधोऽपि श्लाघ्यः पित्र्यः परराज्याद्विशिष्टः ।एतान्धर्मान्कौरवाणां पुराणानाचक्षीथाः संजय राज्यमध्ये ॥ २९ ॥
ये ते मन्दा मृत्युवशाभिपन्नाः समानीता धार्तराष्ट्रेण मूढाः ।इदं पुनः कर्म पापीय एव सभामध्ये पश्य वृत्तं कुरूणाम् ॥ ३० ॥
प्रियां भार्यां द्रौपदीं पाण्डवानां यशस्विनीं शीलवृत्तोपपन्नाम् ।यदुपेक्षन्त कुरवो भीष्ममुख्याः कामानुगेनोपरुद्धां रुदन्तीम् ॥ ३१ ॥
तं चेत्तदा ते सकुमारवृद्धा अवारयिष्यन्कुरवः समेताः ।मम प्रियं धृतराष्ट्रोऽकरिष्यत्पुत्राणां च कृतमस्याभविष्यत् ॥ ३२ ॥
दुःशासनः प्रातिलोम्यान्निनाय सभामध्ये श्वशुराणां च कृष्णाम् ।सा तत्र नीता करुणान्यवोचन्नान्यं क्षत्तुर्नाथमदृष्ट कंचित् ॥ ३३ ॥
कार्पण्यादेव सहितास्तत्र राज्ञो नाशक्नुवन्प्रतिवक्तुं सभायाम् ।एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो धर्मं बुद्ध्वा प्रत्युवाचाल्पबुद्धिम् ॥ ३४ ॥
अनुक्त्वा त्वं धर्ममेवं सभायामथेच्छसे पाण्डवस्योपदेष्टुम् ।कृष्णा त्वेतत्कर्म चकार शुद्धं सुदुष्करं तद्धि सभां समेत्य ।येन कृच्छ्रात्पाण्डवानुज्जहार तथात्मानं नौरिव सागरौघात् ॥ ३५ ॥
यत्राब्रवीत्सूतपुत्रः सभायां कृष्णां स्थितां श्वशुराणां समीपे ।न ते गतिर्विद्यते याज्ञसेनि प्रपद्येदानीं धार्तराष्ट्रस्य वेश्म ।पराजितास्ते पतयो न सन्ति पतिं चान्यं भामिनि त्वं वृणीष्व ॥ ३६ ॥
यो बीभत्सोर्हृदये प्रौढ आसीदस्थिप्रच्छिन्मर्मघाती सुघोरः ।कर्णाच्छरो वाङ्मयस्तिग्मतेजाः प्रतिष्ठितो हृदये फल्गुनस्य ॥ ३७ ॥
कृष्णाजिनानि परिधित्समानान्दुःशासनः कटुकान्यभ्यभाषत् ।एते सर्वे षण्ढतिला विनष्टाः क्षयं गता नरकं दीर्घकालम् ॥ ३८ ॥
गान्धारराजः शकुनिर्निकृत्या यदब्रवीद्द्यूतकाले स पार्थान् ।पराजितो नकुलः किं तवास्ति कृष्णया त्वं दीव्य वै याज्ञसेन्या ॥ ३९ ॥
जानासि त्वं संजय सर्वमेतद्द्यूतेऽवाच्यं वाक्यमेवं यथोक्तम् ।स्वयं त्वहं प्रार्थये तत्र गन्तुं समाधातुं कार्यमेतद्विपन्नम् ॥ ४० ॥
अहापयित्वा यदि पाण्डवार्थं शमं कुरूणामथ चेच्चरेयम् ।पुण्यं च मे स्याच्चरितं महोदयं मुच्येरंश्च कुरवो मृत्युपाशात् ॥ ४१ ॥
अपि वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिंस्राम् ।अवेक्षेरन्धार्तराष्ट्राः समक्षं मां च प्राप्तं कुरवः पूजयेयुः ॥ ४२ ॥
अतोऽन्यथा रथिना फल्गुनेन भीमेन चैवाहवदंशितेन ।परासिक्तान्धार्तराष्ट्रांस्तु विद्धि प्रदह्यमानान्कर्मणा स्वेन मन्दान् ॥ ४३ ॥
पराजितान्पाण्डवेयांस्तु वाचो रौद्ररूपा भाषते धार्तराष्ट्रः ।गदाहस्तो भीमसेनोऽप्रमत्तो दुर्योधनं स्मारयित्वा हि काले ॥ ४४ ॥
सुयोधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः ।दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी ॥ ४५ ॥
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।माद्रीपुत्रौ पुष्पफले समृद्धे मूलं त्वहं ब्रह्म च ब्राह्मणाश्च ॥ ४६ ॥
वनं राजा धृतराष्ट्रः सपुत्रो व्याघ्रा वने संजय पाण्डवेयाः ।मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात् ॥ ४७ ॥
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् ।तस्माद्व्याघ्रो वनं रक्षेद्वनं व्याघ्रं च पालयेत् ॥ ४८ ॥
लताधर्मा धार्तराष्ट्राः शालाः संजय पाण्डवाः ।न लता वर्धते जातु अनाश्रित्य महाद्रुमम् ॥ ४९ ॥
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिंदमाः ।यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः ॥ ५० ॥
स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः ।योधाः समृद्धास्तद्विद्वन्नाचक्षीथा यथातथम् ॥ ५१ ॥
« »